SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ OCOCC0 कादीनामप्याकारमात्रादिना कृष्णलेश्यासद्भावादुपपद्यते भुवनगुरावुपसर्गकर्तृत्वं, तथाऽवस्थितलेश्यापेक्षो लेश्यात्रयनियमोऽप्येवमविरुद्ध एव । किञ्च-आसां बाह्यरूपत्वे भगवत्यां प्रज्ञापनादौ च "नेरइआ णं भंते ! सत्वे समवन्ना? गोअमा ! नो इणहे समढे, जाव तत्थ णं जे ते पुवोववनगा ते णं विसुद्धवण्णतरागा, जे ते पच्छोववन्नगा ते णं अविसुद्धवण्णतरागा" इति वर्णमुक्त्वा, "नेरइआ णं भंते ! सवे समलेसा ? गोअमा! जाव तत्थ णं जे ते पुवोवव नगा ते णं विसुद्धलेसतरागा, जे ते पच्छोक्वन्नगा ते णं अविसुद्धलेसतरागा” इति लेश्योक्तिरतिरिच्यते । अपिच। यद्येताः सुरनारकाणां द्रव्यलेश्या बाह्यवर्णरूपाः स्युस्तर्हि देवानाम् 'असुरा काला' इत्यादिवाह्यवर्णमभिधाय पुनः "भवणवण पढमचउलेस" इत्यादिलेश्याभिधानमनर्थकं स्यादित्यलं प्रसङ्गेन। इह च द्रव्यलेश्यानामवस्थितत्वाभिधानेन येषां देवानां नारकाणां च याः काश्चन लेश्याः सम्भवन्ति तासां खखभवस्थितिप्रमाणमवस्थितिकालमानमुक्तं भवति, तच 'तिरिनर आगामिभवलेसाए.” इत्यादिवक्ष्यमाणन्यायात् पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयाधिकं बोद्धव्यम् ॥ १९४ ॥ उक्तं नारकाणां गतिद्वारम् , अथैते नरकादुवृत्ताः क्वागच्छन्तीत्यागतिद्वारमाह निरउबट्टा गन्भे, पजत्तसंखाउ लद्धि एएसिं । चक्कि हरिजुअल अरहा, जिणे जई दिस सम्म पुढविकमा ॥ १९५ ॥ MARCHECK Jain Education I For Privale & Personal use only w ww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy