SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ - -- - पुढवाइसु पत्तेअं, सग वणपत्तेअणंत दसचउदस । विगले दुदु सुरनारयतिरि चउचउ चउदस नरेसु ॥ २४९ ॥ जोणीण होति लक्खा, सत्वे चुलसी इहेव घेप्पंति । समवपणाइसमेआ, एगत्तेणेव सामन्ना ॥ २५० ॥ COCOCOCCALCARSAMACLASSIC -LARRESCR--- व्याख्या-पृथिव्यप्तेजोवायुकायिकानां प्रत्येकं सप्त सप्त योनीनां लक्षा भवन्ति, एवं प्रत्येकवनस्पतिकायस्य दश, अनन्तवनस्पतिकायस्य चतुर्दश, 'विगले'त्ति द्वित्रिचतुरिन्द्रियाणां प्रत्येकं द्वे द्वे, सुराणां नारकाणां पञ्चेन्द्रियतिरश्चां, च प्रत्येकं चतस्रश्चतस्रः, नराणां चतुर्दश, सर्वमीलने चतुरशीतियोनिलक्षाः भवन्ति, तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्याखिति योनयः-उत्पत्तिस्थानानि, ताश्च प्रतिजीवनिकायं वर्णगन्धरसस्पर्शभेदादनेकविधाः सत्य उक्तसङ्ख्या भवन्ति । इह च यद्यपि व्यक्तितोऽनन्ता भेदास्तथापि समानवर्णगन्धरसस्पर्शा बहवोऽपि ते 'सामन्न'त्ति जातिरूपाः सन्त एकयोनिजातित्वेन 'इहेव'त्ति चतुरशीतिसंख्याखेव योनिष्वन्त|गता गृह्यन्ते । उक्तं च-“समवण्णाइसमेआ, बहवोऽविहु जोणिभेअलक्खाउ । सामन्ना घेप्पंतिह, एक्कगजोणीएँ CR Jan Education international For Private Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy