________________
AAMANG
॥१४॥
असुरकन्नाहि, अस्थि विसओ भरे जे ॥२॥ धरणोऽवि नागराया, जंबुद्दीवं फडाइ छाइजा । तं चेव समइरेग, भूआणंदेऽवि बोद्धवं ॥३॥ गरुडोऽवि वेणुदेवो, जंबुद्दीवं वइज पक्खेणं, । तं चेव समइरेगं, वेणुदालिंमि बोद्धवं ॥४॥ एक्काए विजुआए, जंबुद्दीवं हरी पगासेजा। तं चेव समइरेगं, हरिस्सहे होइ वोद्धवं ॥५॥ इकाइ अग्गिजालाए, जंबुद्दीवं डहेज अग्गिसिहो। तं चेव समइरेगं, माणवगे होइ बोद्धवं ॥६॥ पुण्णोऽवि जंबुदीवं, पाणितलेणं टएज एकेणं । तं चेव समइरेगं, हवइ वसिष्टेवि बोद्धवं ॥ ७॥ एकाए जलुम्मीए, जंबुद्दीवं भरेज: जलकंतो। तं चेव समइरेगं, जलप्पभे होइ बोद्धधं ॥८॥ अमिअगइस्सवि विसओ, जबुद्दीवं तु पायपण्हीए। कंपेज निरवसेसं, इअरो पुण तं समइरेगं ॥९॥ एकाए वायगुंजाए, जंबुद्दीयं भरेज वेलंबो । तं चेव समइरेगं, पभंजणे । होइ बोद्धधं ॥ १० ॥ घोसोऽवि जंबुदीवं, सुंदरि! एकेण थणिअसद्देणं । बहिरीकरिज सबं, इअरो पुण तं समइरेग ॥ ११॥ तिरिअं तु असंखेजा, दीवसमुद्दा सएहिं रूबेहिं । अवगाढा उ करिजा, सुंदरि! एएसिमेगयरो ॥१२॥ जंबुद्दीवं काऊण, छत्तयं मंदरं च से दंडं । पहु अन्नयरो इंदो, एसो तेसिं बलविसेसो ॥१३॥" ॥१८-१९-२०॥ है अधुना दक्षिणोत्तरदिग्विभागेन प्रतिनिकायं भवनसङ्ख्यां दर्शयन् सर्वभवनसङ्ख्यामाह--
चउतीसा चउचत्ता, अट्टत्तीसा य चत्त पंचण्हं ।
GARCANCARRAOCCAS
॥१४॥
Jain Education international
For Private Personal use only