SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ COCCASSAKSCHEMERGENGAGRA विजये विंशतिः, 'वीसा एगयरे विजए'इति वचनात् । सर्वावकर्मभ्रमिषु प्रत्येकं संहरणतो दश; पण्डकवने द्वौ; पञ्चदशखपि कर्मभूमिषु प्रत्येकमष्टशतं । यदुक्तम् “संकमणाए दसगं, दो चेव हवंति पंडगवणंमि । समएण य अट्ठसयं, पन्नरससु कम्मभूमीसु ॥१॥" तथा कालचिन्तायामुत्सर्पिण्यामवसर्पिण्यां च प्रत्येक तृतीये चतुर्थे चारकेऽष्टशतं, अवसर्पिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सर्पिण्यामवसर्पिण्यां च संहरणतो दश । उक्तं च-"उस्सप्पिणिओसप्पिणितइअचउत्थयसमासु अट्ठसयं । पंचमिआए वीसं, दसगं दसगं च सेसासु ॥१॥" अत्र पञ्चम्यां समायामवसर्पिण्याः सम्बन्धिन्यां नोत्सर्पिण्याः, तत्र तीर्थाभावात् , इत्याद्यन्यदपि प्रभूतं शास्त्रान्तरेभ्यो बोद्धव्यं ।। संक्षिप्तरुचिसत्त्वानुग्रहफलत्वात्प्रयासस्येति ॥ अथ सिद्धिगतिमधिकृत्योपपातविरहकालं च्यवनाभावं चाह विरहो छमास गुरुओ, लहु समओ चवणमिह नत्थि ॥ २११ ॥ व्यक्तं, नवरं च्यवनं मुक्तौ नास्ति, तद्धेतुकाभावात् । यदुक्तम्- "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः ।। कर्मवीजे तथा दग्धे, न रोहति भवाङ्कुरः॥१॥" तथा अड सग छप्पण चउतिन्नि, दोन्नि एक्को असिज्झमाणेसु । lain Education inte For Privale & Personal use only jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy