SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ व्याख्या-तापसा-वनवासिनो मूलकन्दफलाहारास्ते, 'जति उक्कोसन्ति' वक्ष्यमाणेन योगादुत्कर्षतो यान्तिउत्पद्यन्ते, यावज्जोतिष्काः, तत ऊवं नेति भावः । एवं चरका धाटिभिक्षाचराः, परिव्राजकाच-कपिलमतानुगा, यावद्ब्रह्मलोकः । पञ्चेन्द्रियतिर्यञ्चो-हस्त्यादयः सम्यक्त्वदेशविरतियुक्ताः, यावत्सहस्रारः, श्राद्धाः-श्रावका देशविरत-13 मनुष्याः यावदच्युतः॥१११॥ तथा जइलिंगमिच्छदिट्टी, गेवेजा जाव जंति उक्कोसं । पयमवि असदहतो, सुत्तुत्तं मिच्छदिट्टी उ ॥ ११२ ॥ व्याख्या-यतिलिङ्गिनो-रजोहरणादिसाधुवेषधारिणो मिथ्यादृष्टय उत्कर्षतो अवेयकान् यावद्यान्ति, एतदुक्तं भवति-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिरूपसम्यक्त्वविकला अपि सम्पूर्णदशविधचक्रवालसामाचार्यनुष्ठानप्रभावात् ग्रैवेयकान् यावदुत्कर्पतस्ते गच्छन्ति। मिथ्यादृष्टिस्तु सोऽप्यभिधीयते यः समग्रं द्वादशाङ्गं श्रद्दधानोऽपि सूत्रोक्तमेकमपि पदमक्षरं वा न श्रद्धत्ते, स्वल्पस्यापि सर्वविदोक्तस्याश्रद्धाने तत्र तस्याप्रत्ययात् ॥११२॥ सूत्रोक्त|मित्युक्तमतः सूत्रखरूपमाह सुत्तं गणहररइअं, तहेव पत्तेअबुद्धरइअं च । wain Education intamational For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy