SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ संग्रहणी CSCARSACRACCESS सूर्यपञ्चमः । तपस्तपति कौन्तेय !, न तत्पश्चतपः स्मृतम् ॥१॥ पञ्चानामिन्द्रियाग्नीनां, विषयेन्धनचारिणाम् । तेषां तिष्ठति यो मध्ये, तद्वै पञ्चतपः स्मृतम् ॥२॥" तस्मिन् प्रतिबद्धा-आसक्ताः, अथवा बालतपसि स्थिताः, तथा 81 तत्तद्र्व्यक्षेत्रकालभावेषु प्रतिबद्धाः, तथा उत्कटरोषाः-चण्डकोपाः, तथा तपसा-अनशनादिभेदेन गौरविता-वयं तपखिन इति गर्वाध्माताः, तथा वैरेण-क्रोधानुशयरूपेण क्वचित्प्राणिनि द्वारवत्यां द्वीपायनवत् प्रतिबद्धाः-कृतानुबन्धाः मृत्वा असुरेपु-असुरादिषु भवनवासिषु जायन्ते ॥ १०९॥ तथा रज्जुग्गहविसभक्खण-जलजलणपवेसतण्हछहदुहओ । गिरिसिरपडणाउ मया, सुहभावा हुंति वंतरया ॥ ११० ॥ व्यक्ता । नवरं शुभभावा-नरकादिगतियोग्यात्यन्तरौद्रातचित्तपरिहारेण तथाविधमन्दशुभपरिणामाः शूलपाणिप्रभृतय इव ॥११०॥ तथा तावस जा जोइसिआ, चरगपरिवाय बंभलोगो जा। जा सहसारो पंचिंदितिरिअ जा अचुओ सड्डा ॥ १११ ॥ lain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy