SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यत ईशानादूर्व सनत्कुमारादिषु जघन्यतोऽपि सागरोपमद्वयादिकैव स्थितिः, असंख्यातवर्षायुषां तियेङ्गराणा पुनरुत्कर्षतोऽपि त्रीण्येव पल्योपमानि, अत एव च सूत्रकृता ईशानान्तेष्वित्युक्तं ॥ १०७ ॥ तथा ___ जंति समुच्छिमतिरिआ, भवणवणेसुं न जोइमाईसुं। जं तेसिं उववाओ, पलिआसंखंसआऊसुं ॥ १०८ ॥ व्याख्या-संमूछिमतियञ्चो देवेषूत्पद्यमानी भवनपतिव्यन्तरेष्वेव यान्ति-गच्छन्ति, न ज्योतिष्कादिषु, यस्मातेषां सम्मूर्छिमतिरश्चां देवेषु पल्योपमासंख्यातभागमात्रस्थितिष्वेवोपपातो, नाधिकस्थितिषु ॥ १०८॥ अध्यवसायविशेषाद्गतितारतम्यतेत्युक्तमतस्तदेवाह बालतवे पडिबद्धा, उक्कडरोसा तवेण गारविआ। वेरेण य पडिबद्धा, मरिउं असुरेसु जायंति ॥ १०९ ॥ व्याख्या-अर्हद्वचनविकलास्तत्त्वतो ज्ञानशून्यत्वाद्वाला इव वालास्तेषां तपः-पञ्चाग्न्यादि तच तत्त्वतः सत्त्वो&ीपघातहेतुत्वान्न तपः, तथा च महाभारते शान्तिपर्वणि कृष्णद्वीपायनोऽप्याह-"चतुणी बलतां मध्ये, यो नर wain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy