________________
संग्रहणी-त्यादिस्थाने गच्छतीत्येवंरूपं पुनस्तेषां नरतिरश्चामध्यवसायस्य मनोव्यापारस्य विशेषातू , तत्तद्देवगतिप्प्राप्तिहेतुभिस्ती- वृत्तिः .
तीव्रतरादिभेदैवैचित्र्यादिति ॥ १०६ ॥ अथ नरतिरश्चां देवगतिविषयमेत्र विशेषमाह॥५५॥
नरतिरिअसंखजीवी, सव्वे निअमेण जंति देवेसुं ।
निअआउअ समहीणाउएसु ईसाणअंतेसुं ॥ १०७ ॥ व्याख्या--असंख्यातवर्षायुषो नरास्तिर्यञ्चश्च सर्वेऽपि नियमेन देवेषु यान्ति, देवगति विमुच्य शेषे गतित्रये| मोक्षे च नैते गच्छन्तीत्यर्थः । एते चासंख्यातवायुपो देवेपूत्पद्यमाना निजायुपो हीनस्थितिषु समस्थितिषु वा उत्पद्यन्ते, नाधिकस्थितिषु, ततः पल्योपमासंख्यातभागमात्रेणासंख्यातवर्षायुपः खचरतियपञ्चेन्द्रियाः अन्तरद्वीपजास्तिर्यराश्च भवनपतिव्यन्तरेवेवोत्पद्यन्ते, न ज्योतिष्कसौधर्मेशानेषु, जघन्यतोऽपि ज्योतिष्केषु पल्योपमाटमभागस्य सौधर्मेशानयोश्च पल्योपमस्य सद्भावात् , शेषास्तु हैमवतैरण्यवतगताः हरिवर्षरम्यकभवाः देवकुरूत्तर- 8/॥ ५५॥ कुरुभाविनः क्रमादेव एकद्वित्रिपल्योपमायुषः, तथा सुपमसुषमादिष्वरकेषु यथायोग्यं असंख्यातवर्षायुषो भरतैरावतभाविनश्च तिर्यग्मनुष्या यथासम्भवं भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषुत्पद्यन्ते, तत ऊर्ध्व तु सर्वथा निषेधः,
-
R-600-0C4
wain Education inte
For Private Personal Use Only
a
w.jainelibrary.org