SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥५७॥ वृत्तिः सुअकेवलिणा रइअं, अभिन्नदसपुविणा रइअं॥ ११३ ॥ व्याख्या-यद्गणधरैः-सुधर्मखाम्यादिभी रचितमाचारादि, यच प्रत्येकवुद्धैः-नम्यादिभिर्नम्यध्ययनादि,यच्च श्रुतके-18 वलिना-चतुर्दशपर्वधरेण शय्यम्भवादिना दशवकालिकादि, यच्च सम्पूर्णदशपूर्वधारिणा रचितं, तत्सर्व सूत्रमिति॥११३॥ तथा छउमत्थसंजयाणं, उववाउकोसओ उ सबढे । तेसिं सड्डाणंपिअ, जहन्नओ होइ सोहम्मे ॥ ११४ ॥ लंतंमि चउदपुविस्स तावसाईण वंतरेसु तहा । एसो उववायविही, निअनिअकिरिअठिआण सवोवि ॥ ११५ ॥ व्याख्या-छादयत्यात्मनो यथावस्थितं रूपमिति छद्म-ज्ञानावरणादिघातिकर्मचतुष्टयं, तत्रस्थाश्च ते संय-8॥५॥ ताश्च, तेषां तूपपात उत्कर्षतस्त्रैलोक्यतिलके सर्वार्थसिद्धे विमाने, जघन्यतः पुनस्तेषां-छद्मस्थसाधूनां श्रावकाणामपि च सौधर्मे उपपातो भवति। केवलमत्रापि स्थितिकृतो विशेषो यथा-सौधर्मे साधोर्जघन्या स्थितिः पल्यो wain Education inte For Privale & Personal use only .jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy