SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मंग्रहणी सति पाठो न सुन्दरः, अरहन्ताई नमिउं इत्य(स्या)पि पाठस्याभिरामत्वात् , उच्यते, खतः परममङ्गलमप्पाहदादयो यथावस्थितखरूपपरिज्ञानतो नमनस्तवनादिभिरेवान्येषां मङ्गलफला भवन्ति, नान्यथा, यथा स्वर्ण खतः खर्णरूपहामपि सम्यग्ज्ञानतस्तथैव नियुानस्य खफलप्रदं, ततो नमनक्रियादिभिरेव कर्तृश्रोतृप्रभृतीन् प्रत्यहंदादीनां मङ्गलत्वात् युक्तमहदादिभ्योऽप्यादौ नमन क्रियाया उपादानं । यदि वा नवेत्येतस्य अहंदादिभ्यः प्रागुपन्यासेन तन्नमस्कृतावात्मनः शास्त्रकारोऽतिरभसतां व्यनक्ति, तथाहि-असौ शास्त्रादौ यावन्नमस्कतु हृदये भगवतो अहंदादीन् प्रणि-15 दधाति, तावदन्तः समन्ततः प्रसर्पता तन्नमनपरिणमनवीचिजालेनाकुलत्वादादौ झगित्येव नत्वेसभिहितवानिति । इत्थमहंदादीनमस्कृत्य स्थित्यादिकमभिधेयं वक्ष्ये' अभिधास्ते इति सम्बन्धः, तत्र सुरनारयाणेत्यादि, सुष्ठ राजन्ते शोभन्त इति डप्रत्यये, यद्वा सुष्ठ अतिशयेन वाञ्छितमर्थमाराधकेभ्यस्तुष्टाः सन्तः सुस्थितलवणाधिपादय इव कृष्णा. दिभ्योऽन्तःसमुद्रं रथमार्गादिकं रान्ति यच्छन्तीति, यदिवा 'सुर ऐश्वपदीयोः' सुरन्ति शेषमनुजादिप्राणिगणासाधारणैश्चर्यमनुभवन्ति, अत्यद्भुतद्युतिसम्भारतो देदीप्यन्ते वा इति सुरा देवाः, तथा 'कै गैरै शब्दे' नरानुपलक्षणात्तिरश्चोऽपि योग्यतानतिक्रमेण कायन्याकारयन्तीति नरकाः सीमन्तकादयो वक्ष्यमाणास्तेषु भवा नारकाः नरकायुन- रकगत्यादिकर्मोदयवर्तिनः, जातिवाचकौ च सुरनारकशब्दौ, गवावादिशब्दवत् , ततः सुराश्च नारकाश्च सुरनारकाहस्तेषां 'प्रत्येक' एकमेकं प्रति, सुराणांनारकाणां च पृथक पृथक् 'स्थितिभवनावगाहनाः वक्ष्ये' इति, तत्र तिष्ठन्ति नार MKCLUCANCERCOALS ॥२॥ lain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy