________________
रागद्वेषकषायपरीपहोपसर्गेन्द्रियकर्माष्टकादिरूपाणामान्तराणामरीणां बध्यमानकर्मरूपस्य रजसो वा हतारो, न विद्यते रहः प्रच्छन्नं येषां, हस्तन्यस्तमुक्ताफलस्येव केवलालोकेन त्रैलोक्यस्यापि प्रकटत्वात्तेषां, पृषोदरादित्वादहन्तः। यदि वा चतुस्त्रिंशत्संख्यानतिशयान् , सुरेन्द्रादिकृतामशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजां, सकलकर्मक्षयावाप्यायां लोकान्तक्षेत्रलक्षणायां सिद्धौ गमनं वाऽर्हन्तीत्यर्हन्तः, परमार्हन्त्यमहिना विराजमाना भगवन्तस्तीर्थङ्कराः, आदिशब्दात्सिद्धाचार्योपाध्यायसाधवः, तान् । इह चादावईदादीनां नमस्कारकरणेऽयमभिप्रायः-कर्तृश्रोत्रादयो हि तावदविघ्नेन शास्त्रस्य करणश्रवणादौ प्रवर्तन्तामिति तदादाविष्टदेवतास्तवरूपं मङ्गलं कुर्वन्ति, तच्चैकचित्तायां, सा चोन्मार्गगमनरूपविस्रोतसिकाया अभावे, स च हृदयादहंदादिनमस्कारस्यामोचने सतीति । तथाच भगवान् भद्रबाहुः-अरिहन्तनमोकारो, धन्नाण भवक्खयं करेंताणं । हिययं अणुम्मुयन्तो, विसोत्तियावारओ होइ॥१॥ इत्यादि, यदिवा शास्त्रमपि विवेकिनां कर्मनिर्जरातो भवशतसहस्रेभ्यो मुक्तिर्भवान्तरे बोधिलाभश्च स्यादित्येतदर्थ विधीयते, तच भगवन्नमस्करणादादित एवारभ्योपजायतामित्यादौ तन्नमस्कारकरणं, यदाह-अरहंतनमोकारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥ १ ॥ इत्यादि, अत्राह कश्चित्-नन्वहंदादीनां परममङ्गलत्वेन नमनक्रियातोऽप्यादौ तदुपादानमुचितं, न च वक्तव्यमेवं
१ मनोदुष्परिणामस्य । २ अणमोयन्तो इति प्रत्यन्तरे । ३ अरिहंताई णमिउं इति वाच्यमित्यर्थः,
Jain Education in
For Private Personal Use Only
hww.jainelibrary.org