SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ त्तिः संग्रहणी- इत्यभिधेयं, तथा सत्यप्यभिधेये-कर्त्तव्ये श्रोतव्ये विविधे खल्पेऽपि कर्मणि 'प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवत्तत' इति प्रयोजनं, तथा सत्यपि त्रये-श्रुत्वा शास्त्रस्य सम्बन्धं, श्रोतुरादरकारिता । जायते तेन शास्त्रादौ, वक्तव्योऽनेकधा| स च ॥१॥ इति सम्बन्धश्च वक्तव्यः, इत्यालोच्य चतुष्टयमपि प्रतिपिपादयिषुरादावेव शास्त्रकारः सार्धा गाथामाह नमिउं अरिहंताई, ठिइभवणोगाहणा य पत्ते। सुरनारयाण वुच्छं, नरतिरिआणं विणा भवणं ॥१॥ उववायचवणविरहं, संखं इगसमइयं गमागमणे । इहाद्यपादेनेष्टदेवतास्तवं शेषेण त्वभिधेयमाह, सम्बन्धप्रयोजने तु सामर्थ्यगम्ये इति समासार्थः, (व्यासार्थ )हस्तूच्यते-अत्र यद्यपि कायमनोद्वारकोऽपि नमस्कारो विघ्नविघातहेतुस्तथापि सर्वेषामपि श्रोत्रादीनामशेषविघ्नो पशान्तये इष्टदेवतास्तवाभिधानपुरःसरमेव प्रकरणे प्रवर्तमानत्वेनेष्टदेवतास्तवबुद्धरत्यन्तनिष्कम्पता भवत्विति शास्त्रादौ वाचिकोऽभीष्टदेवतास्तवोऽभिहितः, नमस्कारश्च शास्त्रानुरूपः सम्यगौचित्यवान् , शास्त्रं च चतुर्धा-अल्पाक्षरं महार्थ१ महाक्षरमल्पार्थ २ महाक्षरं महार्थ ३ अल्पाक्षरमल्पार्थ चेति ४ । प्रस्तुतं च शास्त्रमल्पाक्षरं महार्थं चेति प्रथमभेदे प्रवर्तते, ततो नमस्कारमपि तथाभूतमेवाह-नमिउं अरिहंताई इति,नत्वा प्रणम्य, कान् ? अहंदादीन् , तत्र CROCARRORSROCRACROS lain Education in For Privale & Personal use only alw.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy