________________
॥१०६॥
संग्रहणी- तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात्, तत्र चोत्कर्षतोऽवस्थानकालमानमसंख्याता उत्सर्पिण्यवसपिण्यः, यदागमः - "सुहुम निगोए णं भंते ! मुहमनिगोएत्ति कालओ किञ्चिरं होइ ? गोअमा ! जहन्नेणं अंतोमुद्दत्तं, उक्कोसेणं असंखेजं कालं, असंखेजाओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा " | इति । असंख्येयेषु लोकाकाशेषु प्रतिसमय मे कैकप्रदेशापहारेण यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्प्रमाणाः, असंख्येया उत्सर्पिण्योऽवसर्पिण्य इत्यर्थः । बादर निगोदकाय स्थितिस्तु सप्ततिः सागरोपमकोटी कोट्यः, यदाह"वायरनिगोएणं भंते ! पुच्छा, गोअमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिकोडाकोडीओ" सामान्यनिगोदस्थि|तिमानं तु साद्ध द्वौ पुद्गलपरावत्त, तथाच पञ्चसंग्रहः “साहारणाण दोसहपुग्गला निविसेसाण” अत्र साधारणानां | निगोदानां निर्विशेषाणां सूक्ष्मवादरपर्याप्तापर्याप्त विशेषणरहितानामिति । तथाऽऽर्य श्यामोऽपि प्रज्ञापनायामाह - 'निगोए णं भंते! निगोएत्ति कालओ किच्चिरं होई ? गोअमा ! जहनेणं अंतो मुहुत्तं, उक्कोसेणं अणतं कालं, अनंताओ | उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अड्डाइजा पोग्गल परिअट्टा" इति अलं प्रसङ्गेन प्रकृतं प्रस्तुमः । तदेवमु| क्तनीतितोऽसंख्येयं कालं सांव्यवहारिकाः अनादिनिगोदेषु स्थित्वा भूयोऽपि शेषजीयेषु गच्छन्ति, इत्थं भूयो भूयः | सांव्यवहारिका गयागती कुर्वन्ति, असांव्यवहारिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणभाजो, न कदाचनापि सा
Jain Education International
For Private & Personal Use Only
66
वृत्तिः
॥१०६॥
www.jainelibrary.org