________________
Jain Education In
अच्चुअं जावत्ति भणिअमिति" । एनामेव च भद्रवाहुखामिगाथां व्याख्यानयन् चूर्णिकारोऽपि सकलस्यापि लोकस्य | विभागमित्थमेव दर्शयति । यथा - "लोगो चउदसभागे कीरइ, हेट्ठा उवरिंपि सत्त सत्त चेव, कहं ? रयणप्पभाओ आरम्भ जाव से ओवासन्तरं, एयं सवं पढमो भागो, एवं सेसासुवि, एए अहे सत्त भागा । उवरिं इमो भाग| विही - रयणप्पभाए उवरिमतलाओ आरद्धं जाव सोहम्मो कप्पो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवरिं आरद्धं जाव सणकुमारमाहिंदा एस विइओ, एवं तइओ जाव बम्भलोगलन्तया, चउत्थो जाव सुक्कसह|स्सारा, पंचमो आणयाईआ चउरो कप्पा, छट्टो गेवेजा, सेसो जाव लोगंतो सत्तमोत्ति" अत्र हि देशविरत इलि - कागत्याऽच्युते उत्पद्यमानो लोकस्य पञ्च चतुर्दशभागान् स्पृशतीति वदताऽच्युते पञ्च रज्जयोऽभिहिताः, अतोऽच्युते पद् रज्जव इति मतान्तरमेवेति श्रुतविदः, तत्त्वं पुनः केवलिनो विदन्तीति । तदेवमुक्तः सकलस्यापि लोकस्य ऊर्ध्वा - | धोविभागः । तिर्यक् पुनस्तमेवं वृद्धाः प्रज्ञापयन्ति - इह लोकाकाशप्रदेशा उपरितनाधस्तनप्रदेशरहिततया विवक्षिता | मण्डकाकारतया व्यवस्थिताः प्रतरा इत्युच्यन्ते । तओ तिरिअलोगस्स उड्डाहो अट्ठारसजोअणसइअस्स बहुमज्झे । | एत्थ असंखेजंगलभागमेत्ता लोगागासपयरा अलोगेणं संवट्टिआ सवखुड्डा पतरगा खुड्डागपयरत्ति भण्णंति । ते य सचओ रज्जुपमाणा, तेसिं बहुमज्झे दो खुड्डागपयरत्ति तेसिंपि बहुमज्झे जम्बुद्दीवे रयणप्पह पुविबहुसमभूमिभागे | मन्दरस्स बहुमज्झे एत्थ अटुप्पएसो रुअगो, जतो दिसिविदिसिविभागो पवत्तो, एयं तिरिअलोअमज्झं । एआओ
For Private & Personal Use Only
* ब्
www.jainelibrary.org