SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वृत्तिः , संग्रहणी- ॥४९॥ सप्तमः, तत ऊर्ध्वं तु रत्नप्रभाया उपरितलादारभ्य सौधर्मविमानान्ते, ततोऽपि माहेन्द्रविमानान्ते एवं लान्तकान्ते सहस्रारान्ते अच्युतान्ते ग्रैवेयकान्ते लोकान्ते च क्रमादेकैकरजुप्रमाणाः सप्त भागाः, तथा चावश्यकनियुक्ती सामायिकस्पर्शनाद्वारे चतुर्दशपूर्वधारी भगवान् भद्रबाहुः-"सम्मत्तचरणसहिआ, सवं लोगं फुसे निरवसेसं । सत्त य चोह सभागे, पंच य सुअदेसविरईए ॥१॥” अस्या व्याख्या-सम्यक्त्वचारित्रयुक्ताः प्राणिन उत्कर्पतः सर्व लोकं स्पृशन्ति, ४/किं व्याप्तिमात्रेण ? नेत्याह-निरवशेष-प्रतिप्रदेशव्याप्त्या समस्तमप्यसङ्ख्यातप्रदेशात्मकं, एते च केवलिसमुद्घाताव स्थाः केवलिन एव बोद्धव्याः, जघन्यतस्त्वसङ्खयेयं भागं स्पृशन्तीति खयं द्रष्टव्यम् । एकजीवस्य लोकासङ्खयेयभागेऽवस्थानात् , तथा 'सत्त य चोहसेत्यादि' श्रुतसामायिकयुक्ताः सप्त चतुर्दशभागान् स्पृशन्ति, देशविरतियुक्तास्तु पञ्च भागान् स्पृशन्ति, इयमत्रभावना-सम्यक्त्वचरणसहितः प्रकृष्टतपस्वी श्रुतज्ञानोपेतो यदाऽनुत्तरेष्विलिकागत्या समुत्पद्यते तदा लोकस्य सप्त चतुर्दशभागान् स्पृशति । 'सत्त ये'त्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वादधः पञ्चभागान् स्पृशतीति प्रतिपत्तव्यं, तथाहि-सम्यग्दृष्टिःश्रुतज्ञानी पूर्व नरकेषु बद्धायुष्कः षष्ठपृथिव्यामिलिकागत्या समुत्पद्यमानः पञ्चैव भागान् स्पृशतीति, देशविरतस्त्विलिकागत्याऽच्युते उत्पद्यमानः पञ्च भागान स्पृशति, अधस्त्वसौ घण्टालालान्यायेनापि तं परिणाममपरित्यज्य नोत्पद्यत इत्यधोभागेषु न चिन्तितः। यचूर्णिः-"देसविरओ हेहा न उववजइ, तेण पंच उवरिं GANGACASSOCRACK DI||४९॥ wain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy