SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ संग्रहणी सहस्राः द्वे शते पोडशाधिके । उक्तं च, एगा कोडी सत्तष्टिलक्खा सत्तत्तरीसहस्सा य ।दो य सया सोलहिआ, वृत्तिः , आवलिआणं मुहुत्तंमि ॥९॥' । __ अथैकस्मिन् मुहूर्ते अहोरात्रे च प्राणसंख्यामाह इमंमि उसासा । सगतीससय तिहुत्तर, तीसगुणा ते अहोरत्ते ॥ १३७ ॥ लक्खं तेरस सहसा, नउअसयंव्याख्या-सप्तभिः प्राणैरेकःस्तोकः, सप्तभिश्च स्तोकैरेको लव इति सप्त सप्तभिर्गुण्यन्ते, जाता एकोनपञ्चाशत् , सा हैलवानां सप्तसप्तत्या गुण्यते, जाता अस्मिन्मुहूर्ते उच्छासाः सप्तत्रिंशत् शतानि त्रिसप्तत्यधिकानि ३७७३,एकस्मिंश्चाहो-।। राने त्रिंशन्मुहूर्ता भवन्ति इत्येकमुहूर्तगतोच्छासास्त्रिंशता गुण्यन्ते, जाता अहोरात्रे ते उच्छासा लक्षमेकं त्रयोदश सहस्रा नवत्यधिकं च शतमिति ११३१९० । यदा तु मासे उच्छाससंख्या ज्ञातुमिष्यते तदा ते एवाहोरात्रगतोच्छ्रासा हमासे त्रिंशदहोरात्राणीति त्रिंशता गुण्यन्ते, ततो भवन्ति । (त्रयस्त्रिंशलक्षाः पञ्चनवतिः सहस्राः सप्त च शतानि, वर्षे तमासा द्वादशेति द्वादशभिर्गुणिते)वर्षे उच्छासाश्चतस्रः कोट्यः सप्त लक्षाः अष्टाचत्वारिंशत्सहस्राः चत्वारि शतानिट०७४-18 ८४००, एते च शतगुणा वर्षशते भवन्त्युच्छासाः चत्वारि कोटिशतानि सप्त कोटयः अष्टाचत्वारिंशल्लक्षाश्चत्वारिंशत् SCARSAMMAR lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy