SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंचमए ॥४॥ चोदस अयर जहन्ना, पढमे पयरंमि ठिइ महासुक्के। ते चेव उ उक्कोसा, तिण्णि उ चउभाग अन्ने उ॥५॥ एवं तिगवुड्डीए, बीआओ आरभेत्तु भागेहिं । करणं ता नेअवं, जा सतरयरा चउत्थंमि ॥६॥ सत्तरस जहन्नाई, हपढमे पयरंमि ठिइ सहस्सारे । ताई चिअ उक्कोसा, चउत्थभागेण सहिआई ॥७॥ एगुत्तरवुड्डीए, नेअचं जा चउत्थयं होपयरं । अटारस अयराई, ठिइ उक्कोसा चउत्थंमि ॥ ८॥ चउचउपयरा उवरिं, कप्पा चत्तारि आणयाईआ। अट्रार जहन्नाई, एगुत्तरिआएँ बुड्डीए॥९॥ जा बाबीसं अयरा, अंतिमपयरंमि अचुए कप्पे । नवपयरा अयरुत्तर, वुड्डी जा उवरि जागविजा ॥१०॥१६ सम्प्रति सुराणां स्थितिद्वारमुपसंहरन् तेषामेव भवनद्वाराभिधित्सया सम्बन्धमारचयन्नाह सुरेसु ठिइदारं समत्तं, एएसु चेव भवणदारं भण्णइ । सुगम, तत्र प्रथमं भवनपतीनां भवनानि विवक्षु मतो भवनपतीनेव निकायरूपानाह ____असुरा नाग सुवण्णा; विजू अग्गी अ दीव उदही अ। दिसि पवण थणिअ दसविह, भवणवई तेसु दुदुइंदा ॥ १७ ॥ व्याख्या-अवान्तरजातिभेदाइशविधा भवनपतयः, ते च कुमाराकारत्वात् कुमारवत्क्रीडाप्रियत्वाच्च कुमाराः, । डाअसुरादिविशेषणाश्च सन्तोऽसुरकुमाराइत्यादिनामभिर्व्यपदिश्यन्ते, तत्रासुरकुमारास्तथाविधनामकर्मोदयानिचित wain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy