SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वृत्तिः , संग्रहणी- शरीरावयवाः सर्वाङ्गोपाङ्गेषु परमलावण्याः कृष्णरुचयो रत्नोत्कटमुकुटभाखराः महाकायाः१। नागकुमाराः शिरो मुखेष्वधिकरूपशोभाः श्वेतरुचयो ललितगतयः२॥ सुपर्णकुमाराः अधिकप्रतिरूपग्रीवोरस्काः कनकगौराः ३। विद्यु॥१३॥ पत्कुमाराः स्निग्धच्छवयो जिष्णुखभावाः उत्तप्तकनकवर्णाः ४ । अग्निकुमाराः सर्वाङ्गोपाङ्गेषु मानोन्मानप्रमाणोपपन्ना विविधाभरणभाखन्तस्तप्तवर्णवर्णाः ५। द्वीपकुमाराः स्कन्धवक्षःस्थलबाह्वग्रहस्तेष्वधिकशोभा उत्तप्तहेमप्रभाः ६ उदधिकुमारा ऊरुकटीवधिकरूपा अवदातश्वेतवर्णाः ७ । दिक्कुमारा जङ्घाग्रपदेष्वत्यन्तरूपाः खर्णगौराः ८ । वायुकुमाराः स्थिरपीनसद्वृत्तगात्रा निम्नोदराः प्रियङ्गविमलश्यामवर्णाः ९। स्तनितकुमाराः स्निग्धच्छवयः स्निग्धगम्भीरानुनादिमहाखना जात्यवर्णगौराः १० । सर्वेऽपि चैते विविधवस्त्राभरणप्रहरणा इति । अयं च क्रमोऽसुरादीनामुत्तराध्ययनप्रज्ञापनौपपातिकानुयोगद्वाराद्यनुसारतः। तेषां च दशानामप्यसुरादिनिकायानां दक्षिणोत्तरदिग्द्वयभेदेन द्वौ द्वाविन्द्रौ ॥ १७ ॥ तानेव गाथात्रयेणाह चमरे बली अ धरणे, भूआणंदे अ वेणुदेवे अ। तत्तो अ वेणुदाली, हरिकंत हरिस्सहे चेव ॥ १८ ॥ अग्गिसिह अग्गिमाणव, पुण्ण वसिढे तहेव जलकंते । ECAAACOCCCCCC lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy