________________
वृत्तिः ,
संग्रहणी- शरीरावयवाः सर्वाङ्गोपाङ्गेषु परमलावण्याः कृष्णरुचयो रत्नोत्कटमुकुटभाखराः महाकायाः१। नागकुमाराः शिरो
मुखेष्वधिकरूपशोभाः श्वेतरुचयो ललितगतयः२॥ सुपर्णकुमाराः अधिकप्रतिरूपग्रीवोरस्काः कनकगौराः ३। विद्यु॥१३॥
पत्कुमाराः स्निग्धच्छवयो जिष्णुखभावाः उत्तप्तकनकवर्णाः ४ । अग्निकुमाराः सर्वाङ्गोपाङ्गेषु मानोन्मानप्रमाणोपपन्ना विविधाभरणभाखन्तस्तप्तवर्णवर्णाः ५। द्वीपकुमाराः स्कन्धवक्षःस्थलबाह्वग्रहस्तेष्वधिकशोभा उत्तप्तहेमप्रभाः ६ उदधिकुमारा ऊरुकटीवधिकरूपा अवदातश्वेतवर्णाः ७ । दिक्कुमारा जङ्घाग्रपदेष्वत्यन्तरूपाः खर्णगौराः ८ । वायुकुमाराः स्थिरपीनसद्वृत्तगात्रा निम्नोदराः प्रियङ्गविमलश्यामवर्णाः ९। स्तनितकुमाराः स्निग्धच्छवयः स्निग्धगम्भीरानुनादिमहाखना जात्यवर्णगौराः १० । सर्वेऽपि चैते विविधवस्त्राभरणप्रहरणा इति । अयं च क्रमोऽसुरादीनामुत्तराध्ययनप्रज्ञापनौपपातिकानुयोगद्वाराद्यनुसारतः। तेषां च दशानामप्यसुरादिनिकायानां दक्षिणोत्तरदिग्द्वयभेदेन द्वौ द्वाविन्द्रौ ॥ १७ ॥ तानेव गाथात्रयेणाह
चमरे बली अ धरणे, भूआणंदे अ वेणुदेवे अ। तत्तो अ वेणुदाली, हरिकंत हरिस्सहे चेव ॥ १८ ॥ अग्गिसिह अग्गिमाणव, पुण्ण वसिढे तहेव जलकंते ।
ECAAACOCCCCCC
lain Education International
For Privale & Personal use only
www.jainelibrary.org