________________
संग्रहणी
उच्यते,स खकप्रतरैः स्वस्खकल्पगतैःप्रतरैर्विभक्तः सन्निष्टप्रतरसंख्यया गुण्यते, गुणितश्चाधस्तनकल्पोत्कृष्टस्थितिसहित वृत्तिः .
ईप्सिते प्रतरे उत्कृष्टा स्थितिर्भवति । तथाहि-सौधर्मे उत्कृष्टा स्थिति सागरोपमे, सा सनत्कुमारसंस्थितेः । ॥१२॥
इसप्तसागरोपमरूपाया अपनीयते, स्थितानि पञ्च सागरोपमाणि, तेषां खप्रतद्वादशभिर्भागो हियते, तत्राल्पत्वाद्राशि-12 हार्भागं न ददातीति लब्धाः पञ्च द्वादशभागाः, एकेन च गुणिताः पञ्चैव तेऽधस्तनसौधर्मसत्कसागरोपमद्वयरूपोत्कृष्टस्थितिसहिता क्रियते, आगतं सनत्कुमारे प्रथमे प्रस्तटे उत्कृष्टा स्थितिद्वै सागरोपमे पञ्च च द्वादशभागाः सागरोपमस्य, एवं द्वितीये द्वे सागरोपमे दश च द्वादशभागाः यावद् द्वादशे समप्रभवमहाप्रम(ब)सनत्कुमारावतंसकादिषु विमानेषु सप्त सागरोपमाण्युत्कृष्टा स्थितिः। जघन्या तु द्वादशस्वपि प्रतरेषु द्वे सागरोपमे। अत्राप्यागमगाथे-"दोअयराइँ जहन्ना,13 पढमे पयरे सणकुमारस्स ।दो अयरा उक्कोसा, वारसभागा य पंचन्ने॥१॥ पंचुत्तरिआ वुड्डी, नेअवा जाव अंतिमं पयरं।
तो बारसम्मि पयरे,संपुण्णासायरा सत्त॥२॥" एवं माहेन्द्रेऽपि प्रतिप्रस्तरमुत्कृष्टा जघन्या च स्थितिर्वाच्या, नवरं सर्वत्र । का किञ्चिदाधिक्यं वाच्यं, एवं ब्रह्मलोकादिष्वपि करणं भावनीयं । केवलमागतमभिधीयते-सत्तयराइँ जहन्ना, पढमे पयामि
भलोगस्स । उक्कोसा सत्तयरा, तिन्नि अछब्भागनिहिट्ठा ॥१॥ एवं तिगवुड्डीए, बीआओ आरभित्तु भागेहिं । करणं हा लता नेअबं, दस अयरा जाव छटुंमि ॥ २॥ दस अपराइँ जहन्ना, पढमे पयरंमि लंतगस्स ठिई । उक्कोसा दसअयरा,
चत्तारि अ पंचभागा उ ॥३॥ चउरुत्तरिआ बुड्डी, वीआओ आरभित्तु भागेहिं। करणं ता नेअवं, चोइस अयराई
lain Education International
For Privale & Personal use only
www.jainelibrary.org