SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ "अत्थि णं भंते ! तेसिं देवाणं सुक्कपुग्गला? हता! अस्थि । तेणं भंते ! तासिं अच्छराणं कीसत्ताए भुजो भुजो परिणमंति? गोअमा! सोइंदिअत्ताए चक्खिदिअत्ताए घाणिदिअत्ताए रसणिदिअत्ताए फासिंदिअत्ताए इत्ताए कंतताए मणुन्नत्ताए मणामत्ताए सुभगत्ताए सोहग्गरूवजोवणगुणलावण्णताए एयासिं भुजो भुजो परिणमंति, जाव तत्थ णं जे ते मणपरिआरगा देवा तेसिं इच्छा मणे समुपजइ-इच्छामो णं अच्छराहिं सद्धिं मणपरिआरणं करित्तए, तओ णं तेहिं देवेहिं एवं मणसि कए समाणे खिप्पामेव ताओ अच्छराओ, तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ पहारेमाणीओ चिट्ठन्ति, तओणं ते देवा ताहिं अच्छराहिं सधि मणपरिआरणं करेंति, सेसं निरवसेसं तं चेव जाव भुजो भुजो परिणमंति"। तत्र 'अत्थित्ति' सन्ति शुक्रपुद्गलाः, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतवः, 'कीसत्ताएत्ति' कीदृक्खरूपया 'भूयो भूय' इति यदा यदा क्षरन्ति तदा तदा इत्यर्थः। तथा उपरितनौवेयकानुत्तरसुरा अप्रत्रीचारा:-मैथुनसेवारहिता, अत्यन्तमन्दपुंवेदोदयत्वान्मनसाऽपि न स्त्रीः प्रार्थयन्त इत्यर्थः । एते च सर्वे यथोत्तरमनन्तगुणसुखभाजः, तथाहि-कायसेविभ्योऽनन्तगुणसुखाः स्पर्शसेविनस्तेभ्योऽनन्तसुखा रूपसेविनस्तेभ्योऽनन्तसुखाः शब्दासेविनस्तेभ्योऽनन्तसुखा मनःसेविनतेभ्योऽप्यनन्तसुखा अप्रवीचाराः, प्रतनुमोहोदयतया प्रशमसुखान्तीनत्वात् । यद्येवं कथं न ते ब्रह्मचारिणः उच्यन्ते? तथा भवस्वभावतश्चारित्रपरिणामाभावात् ॥ १२५ ॥ प्रवीचारसुखादुपशमसुखस्याऽऽनन्त्यमुक्तं, तदेवाह CONCHCRACANCRECER-CANCCANCSC wain Education in For Private Personal Use Only # ww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy