SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ वृत्तिः संग्रहणी वीसित्थि दस नपुंसग, पुरिसट्टसयं तु एगसमएणं । ॥९५॥ सिज्झइ गिहि अन्न सलिंग, चउ दसट्टाहिअसयं च ॥ २०६॥ व्याख्या-एकसमयेनोत्कर्षतो विंशतिरेव स्त्रियो दशैव नपुंसकाः पुरुषाणा त्वष्टोत्तरशतमेव सिध्यन्ति । तथा लिङ्गशब्दस्य प्रत्येकं योगाद्गृहिलिङ्गे स्थिताश्चत्वार एवैकसमयेन सिद्धयन्ति, एवमन्यलिङ्गे दश, खलिङ्गे अष्टाधिकं शतं ॥ २०६॥ तथा गुरुलहुमज्झिम दो चउ, अट्ठसयं उड्डहोतिरिअलोए। चउबावीसट्टसयं, दु समुद्दे तिन्नि सेसजले ॥ २०७॥ है व्याख्या-उत्कृष्टदेहौ पञ्चधनुःशतोचौ द्वावेवैकसमयेनोत्कर्षतः सिध्यतः, एवं जघन्यदेहा हस्तद्वयोच्चाश्चत्वारः, मध्यमदेहा अष्टोत्तरं शतं । अत्र मुक्तियोग्य उत्कृष्टो देहः पञ्च धनुःशतानि जघन्यो द्वौ हस्तौ व्याख्यातस्ततः किञ्चिदागमाभिज्ञस्य यथावत्तत्त्वमजानतः स्यात्कस्याप्याशङ्का यथा-नाभः सपादपञ्चधनुःशतोच्चत्वे 'संघयणं संठाणं, उच्चत्तं| चेव कुलगरेहि समं ति मरुदेव्यपि तन्मानेति कथं तस्याः सिद्धिः?, तथा जघन्यतोऽपि सप्तहस्तोच्छ्रितानां सिद्धि RECACASCACACADEOS Jain Education in For Privale & Personal use only Diwww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy