________________
॥३०॥/बहुमध्य
संग्रहणी- मय्या जगत्या परिक्षिप्ताः, सा चोर्ध्वमष्टौ विष्कम्भतो मूले द्वादश मध्येऽष्टौ शिरसि चत्वारि योजनानि, तस्याश्योपरि
बहुमध्यभागेऽईयोजनोचा पञ्चधनु शतविस्तारा सर्वरत्नमयी पद्मवरवेदिका, तस्या बहिरन्तश्च देशोनयोजनद्वयविष्कम्भ। 18|वनखण्डमिति ॥ ५७ ॥ ५८ ॥ ५९॥ ६॥ सम्प्रति समुद्रपु जलस्य मत्स्यानां च स्वरूपं गाथाद्वयेनाह
वारुणिवर खीरवरो, घयवरलवणो अहंति भिन्नरसा। कालोअ पुक्खरोअहि, सयंभुरमणो अ उदगरसा ॥ ६१ ॥ इक्खुरस सेसजलही, लवणे कालोएँ चरिमि बहुमच्छा।
पणसगदसजोअणसय-तणू कमा थोव सेसेसु ॥ ६२ ॥ व्याख्या-यारुणीवरःक्षीरवरोघृतवरोलवणोदश्चेत्येते चत्वारोऽप्युदधयो भिन्नरसाः-पृथगरसास्तथाहि-वारुणीवरः सुजातपरमद्रव्यसम्मिश्रमदिरातोऽप्यत्यन्तरम्याखादजलः, क्षीरवरश्चतुर्विभागखण्डादिसम्मिश्रत्रिभागावर्तिताज(ज्य)खादनीयदीपनीयबृंहणीयसर्वेन्द्रियगात्राहादनीयगोक्षीरादप्यत्यन्तमनोज्ञाखादनीरः, घृतवरः सुक्कथितसद्योवि|स्पन्दितगोघृतादपि सुखादतोयः, लवणोदो लवणमयजलः, तथा कालोदः पुष्करोदधिः खयम्भूरमणश्चेत्येते त्रयोऽपि
CALCOHOOLOCACANCIEOSANSAR
Main Education intamational
For Privale & Personal use only
www.jainelibrary.org