SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ वृत्तिः संग्रहणी- दावे समुहमि । अट्टसयं तिरिलोए, वीसपुहुत्तं अहोलोए ॥१॥” एतट्टीका च-विंशतेः पृथक्त्वं द्वे विंशती ततो यद्यत्रापि 'दोवीसत्ति' पठ्यते तदोभयसंवादः, उत्तराध्ययनेषु तु जीवाजीवविभक्त्यध्ययने 'वीसमहे त॥९ ॥ | हेवे'त्युक्तं ॥२०७॥ अथैते नराः कस्यागतेरागताः कियन्त एकस्मिन् समये सिध्यन्तीति सामान्यतो विशेषतश्चाह नरयतिरिआगया दस, नरदेवगईउ वीस अट्ठसयं । दस रयणासकरवालुयाउ चउ पंकभूदगओ ॥ २०८ ॥ छच्च वणस्सइ दस तिरि, तिरित्थि दस मणुअ वीस नारीओ। असुराइ वंतरा दस, पण तद्देवीउ पत्तेअं ॥ २०९ ॥ जोइ दस देवि वीसं, विमाणि अट्ठसय वीस देवीओ। -ASCIEDOMMERCORRECSCOCK KRICROSORRORSCIRCRAC व्याख्या-नरकगतरुवृत्त्य अनन्तरभवे मनुष्यगतावागताः सन्तो यद्यकस्मिन् समये सिध्यन्ति तदा दशैव । एवं तिर्यग्गतेरागता दश, मनुष्यगतेविंशतिः, देवगतेरष्टोत्तरशतं । गतिष्वेव विशेषचिन्तायां, रत्नशर्करावालुकाभ्य आगताः प्रत्येकं दश, पङ्कायाश्चत्वारः, धूमप्रभादिभ्यस्त्वागता न सिध्यन्तीत्युक्तं । पृथ्वीकायिकेभ्यश्चत्वारः lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy