SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte * यमय वद्धमाणे, असुराईणं मुणसु चिंधे ॥ २४ ॥ सुगमा, नवरमसुराः शिरोमुकुटेषु चूडामणिचिह्नाः, नागा भूषणेषु सर्पस्फटाचिह्नाः, एवं सर्वत्र भूषणेष्विति वाच्यं । तथा वज्रम्-इन्द्रायुधं कलशः - पूर्णकलशः वर्धमानं - शरावसम्पुटं, चिह्नक्रमे चात्र प्रज्ञापना - "असुरा नाग सुवण्णा, | विज्जू अग्गी अदीव उदही अ । दिसि पवण थणिअ नामा, दसहा एए भवणवासी ॥ १ ॥ चूडामणिमउडरयण (या) भूसणनागफडगरुडवइरपुण्णकलसं कि उप्फेसा सीहहयवरगयंकम गरवद्धमाणनिजुत्तचित्तचिन्धगया ॥ १ ॥ इति । अत्र उप्फेसो-मुकुटः, औपपातिकादिग्रन्थस्तु गौरवभयान्न दर्श्यते । अत एव - 'चूडामणिफणिवजे, गरुडे घडअस्सबद्धमाणे अ । मयरे सीहे हत्थी' इति मूलसंग्रहणीगतां प्रक्षेपगाथां सिद्धान्तविरोधभीरवो बहुश्रुता इत्थं पठन्ति यथा - चूडाम - णिफणिवजे, गरुडे घडमयरवद्धमाणे अ । अस्से सीहे हत्थी इत्यादि ॥ २४ ॥ असुरादीनां वर्णमाह असुरा काला नागुदहिपंडुरा तह सुवण्णदिसिथणिआ । कणगाभ विज्जुसिहिदीव, अरुण वाऊ पिअंगुनिभा ॥ २५ ॥ व्याख्या - असुराः कृष्णरुचयः नागा उदधयश्चात्यन्तश्वेतप्रभाः सुपर्णा दिशः स्तनिताश्च कपपट्टके कनकरेखावगौराः विद्युतः शिखिनो द्वीपाच उत्तप्तखर्णवत्किञ्चिद्रक्ताः वायवः प्रियङ्गुवत् श्यामाः ॥ २५ ॥ असुरादीनामेव वस्त्रगतवर्णमाह For Private & Personal Use Only Xxx Xxx Y w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy