SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्तिः ॥१५॥ रयणाए हिटुवरिं, जोअणसहसं विमोत्तु ते भवणा । जंबुद्दीवसमा तह, संखमसंखेज्जवित्थारा ॥ २३ ॥ व्याख्या-अशीतिसहस्राधिकलक्षयोजनबाहल्यायाः रत्नप्रभायाः पृथिव्याः अधःउपरि च प्रत्येक योजनसहरमेकं विमुच्य शेषे अष्टसप्ततिसहस्राधिकलक्षयोजनपिण्डे ते-संख्याभिधानद्वारेण पूर्वप्रक्रान्ता भवनपतीनां भवना भवन्ति, भवनशब्दस्य पुनपुंसकत्वात् सूत्रे पुंस्त्वनिर्देशः, अन्ये त्याहुः-नवतियोजनसहस्राणामधस्तात् भवनानि, अन्यत्र चोपरितनमधस्तनं च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति, आवासा नाम कायमानसन्निभा महामण्डपाः, भवनानि वक्ष्यमाणव्यन्तरनगराणि च वहिवृत्तान्यन्तः समचतुरश्राण्यधः पुष्करकर्णिकासंस्थानानि । उक्तञ्च-“बाहिं वट्टा अंतो चउरंस अहो अकण्णिआयारा।भवणवईणं तह वंतराण भवणा उ नायवा ॥१॥" ते च भवनाः सर्वलघवोऽपि जम्बूद्वीपसमाः, वृत्तत्त्वादायामविष्कम्भाभ्यां लक्षणयोजनप्रमाणा इत्यर्थः। एवं मध्यमाः संख्यातयोजनकोटीकोटीविस्ताराः, मकारोऽलाक्षणिकः, उत्कृष्टास्त्वसंख्यातयोजनकोटीकोटीविस्तारा इति ॥२३॥ अधुना दशानामप्यसुरादिनिकायानां चिहान्याह चूडामणि फणि गरुडे, वजे तह कलस सीह अस्से अ। ॥१५॥ Jain Education inRinal For Privale & Personal use only rww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy