________________
HEOS
C
पढममहीवलएसुं, खिवेज एअं कमेण बीआए ।
दुतिचउपंचच्छगुणं, तइआइसु तंपि खिव कमसो ॥ १७० ॥ व्याख्या-रत्नप्रभायाः पृथिव्या उपरितलसमश्रेणिस्थितघनोदधिधनवाततनुवातवलयानां विष्कम्भो-विस्तारो भवति । यथासंख्य-पड़ योजनानि, अर्द्धपञ्चमानि योजनानि, सार्द्ध योजनं चेति । ततः परमलोकः । एष्वेव त्रिप प्रथमपृथ्वीवलयेपु ध्रुवेषु यथासङ्ख्यं क्षिपेदेतत् । क्षेप्तव्यमेव दर्शयति-सत्रिभागं-त्रिभागाधिकं गव्यूतं, योजनत्रिभाग इत्यर्थः, तथा पूर्ण गव्यूतं, तथा गव्यूतत्रिभागो, योजनस्य द्वादशो भाग इत्यर्थः । ततो द्वितीयस्याः शर्कराप्रभाया । | वलयानां विष्कम्भो भवति, तद्यथा-घनोदधिवलये षड् योजनानि योजनस्य च त्रिभागः, धनवाते पञ्च पादोनानि, तनुवाते योजनमेकं सप्त च द्वादशभागा योजनस्य । तथा तृतीयादिषु पञ्चसु पृथ्वीषु यद् द्वितीयस्यां क्षिप्तं तदेव | द्वित्रिचतुःपञ्चषड्गुणमुक्तध्रुवकेषु क्रमशो यथासङ्ख्यं क्षिप्यते, ततो वालुकादीनां वलयविष्कम्भो भवति । इत्थं । च प्रक्षेपे द्वितीयादिषु पृथ्वीषु यजातं घनोदध्यादिवलयविष्कम्भमानं तद्भावनार्थ स्पष्टाः शास्त्रान्तरगाथा इमाः 'छस्सत्तिभाग पउणा य पंच वलयाण जोअणपमाणं । एगं बारसभागा, सत्त कमा बीअपुढवीए । १ । जोअण: है सत्ततिभागूण, पंच एगं च वलयपरिमाणं । वारसभागा अट्ठ उ, तइआएँ जहक्कमतोऽअं॥२॥ सत्त सवाया पंच
REA
in Education International
For Privale & Personal use only
www.jainelibrary.org