SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्तिः . SOCCASSESAMACHAR वाताकाशास्तु पिण्डे मध्यभागवर्त्तिन्यसंख्यातयोजनात्मकप्रमाणयुताः, तत्रापि घनोदधेघनवातोऽसंख्यातगुणः, घनवातादसंख्यगुणस्तनुवातः, ततोऽप्यसंख्यगुणमाकाशमिति ॥ १६६-१६७॥ अर्थता धर्माद्याः पृथिव्यः किमायामविष्कम्भाभ्यामलोकं स्पृशन्ति नवेत्यत आह न फुसंति अलोगं चउदिसिपि पुढवीउ वलयसंगहिआ। व्याख्या-नैव स्पृशन्त्यलोकं चतसृष्वपि दिक्षु सप्तापि पृथिव्यो, यतो वलयैर्घनोदधिधनवाततनुवातसत्कैः का संगृहीता' वेष्टिताः, तथाहि-सप्तखपि पृथ्वीष्वधः सर्वमध्यभागे घनोदध्यादयो यथोक्तवाहल्यास्ततः प्रदेशहान्या हीयमाना हीयमानाः खखपृथिव्यन्तेषु तनुतरा भूत्वा खां खां पृथ्वी वलयाकारेणावृत्य स्थिताः, तत्रैषां घनोदध्यादिवलयानामुच्चत्वं सर्वत्र खखपृथिव्यनुसारेण ज्ञेयं, विष्कम्भं तु सार्द्धगाथाद्वयेनाह रयणाए वलयाणं, छधपंचमओअणं सहूँ॥ १६८॥ विक्खंभो घणउदहीघणतणुवायाण होइ जहसंखं । सतिभागगाउअंगाउअंच तह गाउअतिभागो॥ १६९ ॥ Jain Education internal For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy