________________
संग्रहणी
वृत्तिः .
SOCCASSESAMACHAR
वाताकाशास्तु पिण्डे मध्यभागवर्त्तिन्यसंख्यातयोजनात्मकप्रमाणयुताः, तत्रापि घनोदधेघनवातोऽसंख्यातगुणः, घनवातादसंख्यगुणस्तनुवातः, ततोऽप्यसंख्यगुणमाकाशमिति ॥ १६६-१६७॥ अर्थता धर्माद्याः पृथिव्यः किमायामविष्कम्भाभ्यामलोकं स्पृशन्ति नवेत्यत आह
न फुसंति अलोगं चउदिसिपि पुढवीउ वलयसंगहिआ। व्याख्या-नैव स्पृशन्त्यलोकं चतसृष्वपि दिक्षु सप्तापि पृथिव्यो, यतो वलयैर्घनोदधिधनवाततनुवातसत्कैः का संगृहीता' वेष्टिताः, तथाहि-सप्तखपि पृथ्वीष्वधः सर्वमध्यभागे घनोदध्यादयो यथोक्तवाहल्यास्ततः प्रदेशहान्या हीयमाना हीयमानाः खखपृथिव्यन्तेषु तनुतरा भूत्वा खां खां पृथ्वी वलयाकारेणावृत्य स्थिताः, तत्रैषां घनोदध्यादिवलयानामुच्चत्वं सर्वत्र खखपृथिव्यनुसारेण ज्ञेयं, विष्कम्भं तु सार्द्धगाथाद्वयेनाह
रयणाए वलयाणं, छधपंचमओअणं सहूँ॥ १६८॥ विक्खंभो घणउदहीघणतणुवायाण होइ जहसंखं । सतिभागगाउअंगाउअंच तह गाउअतिभागो॥ १६९ ॥
Jain Education internal
For Privale & Personal use only
www.jainelibrary.org