SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- ॥१२॥ समाप्य ततोऽन्तर्मुहूर्त्तनायुबट्वा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्त जीवित्वैव च म्रियन्त इति ॥ २६८ ॥ वृत्तिः पर्याप्तरेव स्वरूपमाह आहारसरीरिंदिअ, ऊसासवउमणोऽभिनिवत्ती। होइ जओ दलिआओ, करणं पइ सा उ पजत्ती ॥ २६९ ॥ व्याख्या-आहारशरीरेन्द्रियोच्छवासवचोमनसामभिनिवृत्तिः-निष्पत्तिर्यतो दलिकाद्-दलभूतात् पुद्गलसमूहाद्भवति तस्य दलिकस्य तामेवाहाराघभिनिवृत्तिं-खखविषयपरिणमनरूपां प्रति यत् करणं जीवसम्बन्धिशक्तिरूपं सा, पर्याप्तिः ॥ २६९ ॥ अथ प्राणसंख्यां दर्शयन् यस्य जन्तोर्यावन्तः प्राणा भवन्ति तस्य तावत आह पणइंदिअतिबलूसा, आउअ दस पाण चउछसगअट्ट । इगदुतिचउरिंदीणं, असन्निसन्नीण नव दस य ॥ २७० ॥ "१२०॥ व्याख्या–पञ्चेन्द्रियाणि त्रीणि मनोवाकायरूपाणि बलानि उच्छ्वास आयुश्चेति दश प्राणा भवन्ति, येषां । धारणादात्मा प्राणीत्युच्यते, यद्वियोजनाच हिंसाव्यपदेशः, यदुक्तम्-“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनि lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy