SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- संमूछिमपञ्चेन्द्रियान्ता असंज्ञिनः। ननु प्रज्ञापनायामेकेन्द्रियादीनामप्याहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध- वृत्तिः ५ मान ६ माया ७ लोभ ८ ओघ ९ लोक १० रूपा दशविधा संज्ञोक्ता, ततस्तेऽपि संज्ञिनः प्राप्नुवन्ति, उच्यते, ॥१२६॥ दशविधाऽपीयमोघसंज्ञारूपत्वात् स्तोका, तथाभूताऽपि मोहोदयजन्यत्वादशोभना, अतो नानयाऽधिकारः, दकिंतु महत्या शोभनया च विशिष्टज्ञानावरणकर्मक्षयोपशमजन्यया मनोज्ञानसंज्ञयैवेति, तथा चामुमेवार्थ सदृष्टान्तं भगवान् क्षमाश्रमण आह-जइ सन्नासंबंधेण, सन्निणो तेण सन्निणो सके । एगिदिआइआणवि, जं सन्ना। दसविहा भणिआ ॥१॥ थोवा न सोहणाविअ, जं सा तो नाहिकीरए इहई । करिसावणेण धणवं, न रूववं हामुत्तिमित्तेणं ॥ २॥ जह वहुदवो धणवं, पसत्थरूवो अ रूव होइ । महईए सोहणाए अ, तह सन्नी नाणसन्नाए ॥३॥" अथवा-संज्ञी त्रिविधो दीर्घकालिक्युपदेशेन १ हेतुवादोपदेशेन २ दृष्टिवादोपदेशेन च ३, तत्र यः सुदीर्घमपि कालमतीतमर्थ स्मरति भविष्यच वस्तु चिन्तयति कथं नु नाम कर्त्तव्यमिति ? स प्रथमः । यदुक्तम्" इह दीहकालिगी कालिगि-त्ति सन्ना जया सुदीहंपि। संभरइ भूअमेस्सं, चिन्तेइ अकिह णु काय? ॥१॥” यस्तु संचिन्त्य इष्टानिष्टेषु छायाऽऽतपादिवस्तुषु वदेहपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते स द्वितीयः, यदाह-“जे पुण| Ran संचिंतेउं, इटाणिढेसु विसयवत्थूसुं । बटुंति नियत्तंति अ, सदहेपरिपालणाहेउं ॥१॥ पाएण संपए चिअ, कालंमि नयाइदीहकालन्ना । ते हेउवायसन्नी, निचिट्ठा होंति हु असन्नी ॥२॥” तृतीयस्तु संज्ञी सम्यग्दृष्टिरेव, शेषा lain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy