SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पजत्तेसु अ वायरभूदगपत्तेअगवणेसुं ॥ १२३ ॥ व्याख्या-सुराः सामान्येन भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, खस्थानाच्युताः सङ्ख्यायुष्कगर्भजपर्याप्तवि शेषणविशिष्टेषु मनुजतिर्यक्षु तथा पर्याप्तवादरपृथिव्यपकायिकेषु पर्याप्त प्रत्येकवनस्पतिषु च यान्ति-उत्पद्यन्ते, शेपेषु तु सूक्ष्मपृथिव्यप्कायिकेषु साधारणवनस्पतिषु अपर्याप्तेषु बादरपृथिव्यप्प्रत्येकवनस्पतिषु तेजोवायुद्वित्रिचतुरिन्द्रियेषु असङ्ख्यातायुष्कसंमूछिमापर्याप्ततिर्यङ्नरेषु देवनारकेषु च नैवोत्पद्यन्त इति भावः ॥ १२३ ॥ अत्रैव । विशेषमाह तत्थवि सणंकुमार-प्पभिई एगिदिएसु नो जंति । आणयपमुहा चविउं, मणुएसुं चेव गच्छति ॥ १२४ ॥ al व्याख्या-तत्रापीति विशेषचिन्तायां, सनत्कुमारप्रभृतयः सहस्रारान्ता देवा एकेन्द्रियेषु नो यान्ति, शेपेषु,8 यथोक्ततिर्यङ्मनुष्येष्ववोत्पद्यन्त इत्यर्थः । तथा आनतप्रमुखा अनुत्तरान्ता देवाश्श्युत्वा उक्तरूपेषु मनुष्येष्वेव गच्छन्ति, नैकेन्द्रियेषु, नापि तिर्यविति भावः ॥१२४॥ इह च येषां देवानां यथा देव्युपभोगो येषां च सर्वथा नेत्येतदेवाह Jain Education in bal For Privale & Personal use only Ivww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy