SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥ ६० ॥ Jain Education Inten यवेष्वलक्षणं हुण्डं ॥ ६ ॥ एतान्येव संस्थानानि जीवानां विभागेन दर्शयति- 'गज्भयनरेत्यादि' नरास्तिर्यञ्चश्च उभयेऽपि गर्भजाः पोढा - पढ्धा पड्डिरपि संस्थानप्रकारैर्भवन्ति, सुराः सर्वेऽपि समाः - समचतुरस्रसंस्थानाः, शेषाः नारकैक| द्वित्रिचतुरिन्द्रियसंमूच्छिमपञ्चेन्द्रियतिर्यङ्गराः हुण्डसंस्थानाः तथा च प्रज्ञापना, “संमुच्छिमतिरिक्खजोणिअपंचिंदिअओरालिअसरीरे णं भन्ते ! किं संठाणसंटिए, पन्नत्ते ? गोअमा ! हुंडठाणसंठिए पन्नत्ते, गव्भवकंतिअतिरिक्खजोणिआणं पुच्छा, गोअमा ! छसंठाणसंठिआ पन्नत्ता, गब्भवकंतिअमणुस्साणं पुच्छा, गोअमा ! छसंठाणसंठिया, संमुच्छिममणुस्साण पुच्छा, गोयमा ! हुंडठाणसंठिआ पन्नत्ता' इत्यादि, कार्मग्रन्थिकास्तु संमूच्छिमति - रथां पट् संस्थानानि वर्णयन्ति । हुण्डत्वेऽपि च पृथिव्यतेजोवायुवनस्पतयो मसूरचन्द्रस्तिबुकविन्दुसूचीकलाप - | पताकाविचित्रसंस्थानाः । तथा 'वाउकाइआणं वेउचिआवि सरीरा पडागासंठिआ, पञ्चिन्दिअतिरिअनराणं वेउविआ अच्चुअंताणं देवाणं उत्तरवेउचिआ सरीरा नाणासंठाणसंठिआ पन्नत्ता । नारगाणं पुण उत्तरवेउविआवि हुंडठाणसंठिआ चेव" ॥ १२० ॥ १२१ ॥ १२२ ॥ गतं देवानां गतिद्वारं । अथैते देवाः स्वस्थानाच्युताः क्वागच्छन्तीत्यागतिद्वारमाह जंति सुरा संखाउअ, गब्भयपज्जत्तमणुअतिरिएसुं । For Private & Personal Use Only वृत्तिः. ॥ ६० ॥ lainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy