________________
चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्साहि इत्यादि"॥५-६-७॥ उक्ता ज्योतिष्काणां स्थितिः, सम्प्रति सार्द्धगाथया वैमानिकदेवानामुत्कृष्टां स्थितिमाह
दो साहि सत्त साहिअ, दस चउदस सतर अयर जा सुक्को । एकेकमहिअमित्तो, जा इगतीसुवरिगेविजे ॥ ८ ॥
तेत्तीसणुत्तरेसुं, सोहम्माइसु इमा ठिई जिहा। अत्र सौधर्मादिष्वियं ज्येष्ठा स्थितिरित्येवं पर्यन्ते निगमनाभिधानात्सौधर्ममादिं कृत्वा यावत् शुक्रपर्यन्तेषु सप्तसु कल्पेषु द्वे अतरे इत्यादिका उत्कृष्टा स्थितिः, तथाहि-सौधर्मे देवानां वे अतरे उत्कृष्टा स्थितिः,
तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं । ईशाने ते एव द्वे सागरोपमे 'साहित्ति, सूत्रत्वात् साधिके, दापल्योपमासंख्येयभागेनेति शेषः। सनत्कुमारे सप्त, माहेन्द्रे तान्येव सप्त पल्योपमासंख्येयभागेनाधिकानि, ब्रह्मलोके *दश, लान्तके च चतुर्दश, शुक्रे सप्तदश । इतः' शुक्रादूर्व सहस्रारादिषु प्रतिकल्पं प्रतिवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपमं तावद्भवति यावदुपरितने ग्रैवेयके एकात्रंशत्सागरोपमाणि । तथाहि-सहस्रारे अष्टादश आनते एकोनविंशतिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिः अधस्तनाधस्तने ग्रैवेयके त्रयोविंशतिः
ORGANGANAGARCACARE
lain Education in
For Private Personal Use Only
Www.jainelibrary.org