SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्साहि इत्यादि"॥५-६-७॥ उक्ता ज्योतिष्काणां स्थितिः, सम्प्रति सार्द्धगाथया वैमानिकदेवानामुत्कृष्टां स्थितिमाह दो साहि सत्त साहिअ, दस चउदस सतर अयर जा सुक्को । एकेकमहिअमित्तो, जा इगतीसुवरिगेविजे ॥ ८ ॥ तेत्तीसणुत्तरेसुं, सोहम्माइसु इमा ठिई जिहा। अत्र सौधर्मादिष्वियं ज्येष्ठा स्थितिरित्येवं पर्यन्ते निगमनाभिधानात्सौधर्ममादिं कृत्वा यावत् शुक्रपर्यन्तेषु सप्तसु कल्पेषु द्वे अतरे इत्यादिका उत्कृष्टा स्थितिः, तथाहि-सौधर्मे देवानां वे अतरे उत्कृष्टा स्थितिः, तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं । ईशाने ते एव द्वे सागरोपमे 'साहित्ति, सूत्रत्वात् साधिके, दापल्योपमासंख्येयभागेनेति शेषः। सनत्कुमारे सप्त, माहेन्द्रे तान्येव सप्त पल्योपमासंख्येयभागेनाधिकानि, ब्रह्मलोके *दश, लान्तके च चतुर्दश, शुक्रे सप्तदश । इतः' शुक्रादूर्व सहस्रारादिषु प्रतिकल्पं प्रतिवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपमं तावद्भवति यावदुपरितने ग्रैवेयके एकात्रंशत्सागरोपमाणि । तथाहि-सहस्रारे अष्टादश आनते एकोनविंशतिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिः अधस्तनाधस्तने ग्रैवेयके त्रयोविंशतिः ORGANGANAGARCACARE lain Education in For Private Personal Use Only Www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy