________________
संग्रहणी
॥ ९॥
Jain Education In
| अधस्तनमध्यमे चतुर्विंशतिः अधस्तनोपरितने पञ्चविंशतिः मध्यमाधस्तने पड़िशतिः मध्यममध्यमे सप्तविंशतिः | मध्यमोपरितने अष्टाविंशतिः उपरितनाधस्तने एकोनत्रिंशत् उपरितनमध्यमे त्रिंशत् उपरितनोपरितने एकत्रिंशत् | सागरोपमाण्युत्कृष्टा स्थितिः ॥ ८ ॥ एकैकवृद्ध्या च एकत्रिंशतोऽनन्तरमनुत्तरेषु द्वात्रिंशदेव स्यादतस्तेषु पृथगाह - 'ति - त्तीसणुत्तरेसुं'ति विजयवैजयन्तजयन्तापराजितसर्वार्थेषु पञ्चखनुत्तर विमानेषु त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः । एवं सौधर्म्मादिष्वनुत्तरान्तेष्वियं स्थितिज्र्ज्येष्ठा उत्कृष्टा भवतीति । वैमानिकदेवानामेव जघन्यां स्थितिमाह
सोहम्मे ईसाणे, जहन्नठिइ पलिअमहिअं च ॥ ९ ॥ दोसाहिसत्तदसचउदसत्तरअयराई जा सहस्सारो । तप्परओ एक्किकं, अहिअं जाऽणुत्तरचउक्के ॥ १० ॥ इगतीससागराई, सबट्ठे पुण जहन्नठिइ नत्थि ।
'पलिअमहिअं चेति' पदद्वयस्य यथाक्रमं सम्बन्धात्साधम्र्मे देवानां पल्योपमं ईशाने देवानां तदेवाधिकं जघन्या स्थितिः । तत ऊर्ध्व सनत्कुमारादिषु 'जा सहस्सारोत्ति' यावत् सहस्रारान्तेषु द्वे अतरे इत्यादिका जघन्या स्थितिः ।
For Private & Personal Use Only
444
वृतिः.
॥ ९॥
ww.jainelibrary.org