SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥२४॥ तैस्तथा चन्द्रादिविमानानां वहनेऽपि भारो मन्यते, मत्तकामिनीभिरिव विशिष्टाभरणानामिति ॥४४-४५॥ सम्प्रति लावृषि चन्द्राणां ज्योतिश्चक्राधिपत्वात्परिवारसंख्यामाह गहअट्टासी नक्खत्त, अडवीसं तारकोडिकोडीणं । छासहिसहस्स नवसय, पणहत्तरि एगससिसिन्नं ॥ ४६ ॥ व्याख्या-ग्रहाः-मङ्गलादयोऽष्टाशीतिः, नक्षत्राणि-अभिजिदादीन्यष्टाविंशतिः, ताराः-कोटीकोटीनां पट्पष्टिः सहस्रा नवशतानि पञ्चसप्तत्यधिकानि, एतावदेकस्य शशिनः सैन्यं परिवारः॥४६॥ नन्वेकस्य शशिन एतावत्तारक-| परिवारत्वे मनुष्यक्षेत्रे सर्वसंख्यया द्वात्रिंशदधिकशतसंख्यानां चन्द्रमसां तारागणः परिभाव्यमानोऽतिभूयान् भवेत् , ततः कथं क्षेत्रस्य स्तोकत्वादेतावतस्ताराणां गणस्य मनुष्यलोकेऽवस्थानमित्येतचेतस्याशङ्कयाह ___ कोडाकोडी सन्नंतरंति मन्नंति खेत्तथोवतया। केई अन्ने उस्सेहंगुलमाणेण ताराणं ॥ ४७॥ ॥२४॥ व्याख्या-इह द्वे मते, तत्र केचित्कोटीनामेव कोटाकोटीति संज्ञान्तरं-नामान्तरं मन्यन्ते, क्षेत्रस्य स्तोकत्वेन, in Education Intematona For Privale & Personal use only ww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy