SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ है पंचमए ॥४॥चोदस अयर जहन्ना, पढमे पयरंमि ठिइ महासुक्के। ते चेव उ उक्कोसा, तिण्णि उ चउभाग अन्ने उ॥५॥ एवं तिगवुड्डीए, बीआओ आरभेत्तु भागहिं। करणं ता नेअचं, जा सतरयरा चउत्थंमि ॥ ६॥ सत्तरस जहन्नाई, पढमे पयरंमि ठिइ सहस्सारे । ताई चिअ उक्कोसा, चउत्थभागेण सहिआई ॥७॥ एगुत्तरवुड्डीए, नेअवं जा चउत्थयं । पापयरं । अट्ठारस अयराई, ठिइ उकोसा चउत्थंमि ॥ ८॥ चउचउपयरा उवरिं, कप्पा चत्तारि आणयाईआ। अट्टार। जहन्नाई, एगुत्तरिआएँ बुडीए॥९॥जा बाबीसं अयरा, अंतिमपयरंमि अचुए कप्पे। नवपयरा अयरुत्तर, बुड्डी जा उवरि हाविजा ॥१०॥ १६ सम्प्रति सुराणां स्थितिद्वारमुपसंहरन् तेषामेव भवनद्वाराभिधित्सया सम्बन्धमारचयन्नाह सुरेसु ठिइदारं समत्तं, एएसु चेव भवणदारं भण्णइ। सुगम, तत्र प्रथमं भवनपतीनां भवनानि विवक्षु मतो भवनपतीनेव निकायरूपानाह असुरा नाग सुवण्णा; विजू अग्गी अ दीव उदही अ। दिसि पवण थणिअ दसविह, भवणवई तेसु दुदुइंदा ॥ १७ ॥ व्याख्या-अवान्तरजातिभेदाद्दशविधा भवनपतयः, ते च कुमाराकारत्वात् कुमारवत्क्रीडाप्रियत्वाच्च कुमाराः, असुरादिविशेषणाश्च सन्तोऽसुरकुमाराइत्यादिनामभिर्व्यपदिश्यन्ते, तत्रासुरकुमारास्तथाविधनामकर्मोदयानिचित Jan Education in For Private & Personal Use Only
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy