SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ वृत्तिः संग्रहणी॥१२१॥ संग्रहणिः इतोऽकत्यर्थादिति (सि०२-४-३२) विकल्पेन छीप्रत्यये च संग्रहणी, किंभूता? 'संक्षिप्ता' किञ्चिदूनचतु:शतप्रमाणसंग्रहणीगतस्य पञ्चशतप्रमाणसंग्रहणीगतस्य च सामस्त्येन किश्चित्तदुभयवृत्तिगतस्य किञ्चिदभ्यधिकस्य चार्थस्य संपिण्ड्यास्यामुक्तत्वात् , ननु यदि संक्षिप्तया प्रयोजनं तर्हि मूलसंग्रहण्येवास्तु, किं पुनः प्रयासेन ? प्राय-13 स्तस्या अप्येतावन्मात्रत्वात्, तन्न, एतावतोऽर्थजातस्य तस्यामसंपिण्डनात् । ननु संक्षिप्तापि विशेषतः किमर्थ निमितेत्याह-आत्मपठनार्थ । इयं हि पूज्यैः प्रथमदीक्षितानल्पमेधसोऽस्मदादीननुकम्पयद्भिनिर्मितेति व्यक्तं विदि-1 |तमेवास्मदादीनां, तथाप्यत्यन्तनिर्दलितमानत्वेनैतावदप्यौद्धयं दूरतः परिहरन्तः पूज्या आत्मपठनार्थ इत्याहुः, आह परः-तथाप्येवंविधमहामतीनां श्रुतनिधीनां नैवमत्यल्पं वचो वक्तुमुचितं, उच्यते, यत एव श्रुतनिधयः अत: एव परापरथुतगुणनानुचिन्तनादिपराणां तनुच्छसंघादिव्यापारधुरन्धराणां च तेपामप्येषा शीघ्रगुणनचिन्तनादि-| ४|भिरुपकारिकैवेत्युचितमेव, एवमुपकारकत्वं च पूज्यैरस्मदादिसमक्षं साक्षादभिहितमिति व्याख्यायते, अन्यथा त्वेवं| व्याख्यायमाने व्यक्तमाशातना स्यादिति ॥२७१॥ अथैतस्या अपि सकाशात्संक्षिप्ततरामन्यां संग्रहणिं गाथाद्वयेनाह संखित्तयरी उ इमा, सरीरमोगाहणा य संघयणा । सन्ना संठाण कसाय, लेस इंदिअ दुसमुग्घाया ॥ २७२ ॥ ॥१२॥ Jan Education For Private & Personal Use Only U riainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy