________________
घसमये पूर्वशरीरमोक्षस्तस्मिंश्च समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगालोमाहारतः सम्बन्धमायान्ति, औदारिकवैक्रियाहारकपुद्गलादानं चाहारस्ततः आद्यसमये आहारकः, द्वितीये च समये उत्पत्तिदेशे तद्भवयोग्यपुद्गलादानादाहारकः। द्विवक्रायां त्रयः समयाः, तत्राये अन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयास्तथाहि-त्रसनाड्या बहिरधस्तनभागादूर्ध्वमुपरितनभागादधो वा समुत्पद्यमानो जन्तुर्विदिशो दिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति, द्वितीयेन त्रसनाडी प्रविशति, तृतीयेनोपर्यधो वा याति, चतुर्थेन बहिरुत्पद्यते, दिशो विदिश्युत्पादे त्वाद्ये समये त्रसनाडी प्रविशति, द्वितीये उपर्यधो वा याति, तृतीये बहिर्ग-13 |च्छिति, चतुर्थे विदिश्युत्पद्यते, अत्राद्यन्तयोः प्राग्वदाहारको मध्यमयोस्त्वनाहारकः, चतुर्वक्रायां पञ्च समयाः, ते च
सनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः, अत्राप्याद्यन्तयोराहारकस्त्रिषु त्वनाहारकः ॥ २६० ॥ एतदेवाह
इगदुतिचउवकासु, दुगाइसमएसु परभवाहारो।
दुगवक्काइसु समया, इग दो तिन्नि अ अणाहारा ॥ २६१ ॥ व्याख्या-एकद्वित्रिचतुर्वक्रासु वक्रगतिषु द्वितीयादिषु समयेषु परभवाहारः, तद्यथा-एकवक्रायां द्वितीये,
COMXCX
lain Education
a 1KI
l
For Privale & Personal use only
Dilw.jainelibrary.org