SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 4%25% संग्रहणी॥६९॥ C न्द्रियाणां मनुष्याणां चाहाराभिलाषान्तरपरिमाणं तपोरोगाद्यभावे खभावसिद्धमिति प्रतिपत्तव्यं, तपोरोगादि- वृत्तिः . भावे तु यथासम्भवं मासद्विमासाद्यपि स्यादेव । उच्छासस्तु नारकाणां सततं, एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यकाणां त्वनियतमात्रः ॥ १४४ ॥ अथ के जीवा अनाहारकाः, के चाहारका ? इत्याह विग्गहगइमावन्ना, केवलिणो समोहया अजोगी अ । सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ १४५ ॥ व्याख्या-विग्रहगतिः-भवाद्भवान्तरे विश्रेण्या गमनं, तामापन्नाः-प्राप्ताः सर्वेऽपि जीवास्तथा केवलिनः समु-12 द्धताः-कृतसमुद्घातास्तथा अयोगिनः-शैलेश्यवस्थास्तथा सिद्धाः-क्षीणकाष्टकाः, सर्वेऽप्येतेऽनाहारकाः। एतद्यति-18 रिक्ताः शेषाः सर्वेऽप्याहारकाः। तत्र विग्रहापन्नाः उत्कर्षतो वक्ष्यमाणनीया चतुरः समयान्, केवलिनः समुद्घातेराष्टसासयिके तृतीयचतुर्थपञ्चमरूपान् केवलकार्मणयोगयुतान् त्रीन् समयान् , अयोगिनः शैलेश्यवस्थायामन्तर्मुहूर्त, सिद्धाः साद्यपर्यवसितं कालमनाहारका इति ॥ १४५॥ अथ प्रसङ्गाद्देवानामेव खरूपमाह lain Education inte! For Privale & Personal use only B w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy