________________
तत्त्वार्थसूत्रे दिति, सर्वतो यत्र विरतिभवति-तानि महावतानि कथ्यन्ते' इत्यत्र पञ्चमहावतानि पदश्यन्ते-'पाणाइवायाइहितो' इत्यादि । प्राणातिपातादिभ्यः सर्वतो विरमणं महाव्रतानि, तानि पञ्च, माणातिपातः १ आदिशब्देन-मृपावादा २ ऽदत्तादाना३ ऽब्रह्मचर्य ४ परिग्रहाणां ५ ग्रहणं भवति तेभ्यः सर्वतो विरमणं महावतानिउच्यन्ते । तानि पञ्च, तत्र-प्राणातिपातः प्राणिवधः, मृपावादोऽसत्यभापणम् , अदत्तादानं-स्तेयम् , अब्रह्मचर्य मैथुनम् , परिग्रहो मूर्छा, एतेभ्यः सर्वतः सर्वप्रकारेण त्रिकरण-त्रियोगविरमण-विरतिनित्तिरिति भावः ॥१५॥
तत्वार्थनियुक्ति:--पूर्व द्वादशवतानि सातिचाराणि प्रदर्शितानि, द्वादश व्रतीच तदनन्तरं पञ्च महाव्रतीभवितु महतीति तत्पस्तावात्-मोक्षहेतुभूतानि स्याग करने से ही व्रत की शुद्धि होती है। अब पहले जो कहा था'सव्वओ महे' अर्थात् हिला आदि का पूर्ण रूपेण जो त्याग किया जाता है उसे महावत कहते हैं, सो अव सहाव्रतों का कथन किया जाता है
माणातिपात आदि से पूर्ण रूप से निवृत्त होना महावत हैं । महाव्रत पांच हैं-(१) प्राणातिपात (२) कृषावाद (३) अदत्तादान (४) अब्रह्मचर्य और (५) परिग्रहले लर्वथा विरल होना । प्राणातिपात का अर्थ प्राणी फी हिस्सा, कृषायाद का अर्थ मैथुन और परिग्रह का अर्थ मूछा है । इनले सर्वथा अर्थात् तीन करण और तीन योग से विरत होना महावत कहलाता है ॥५५॥
तस्वार्थनियुक्ति-इल पूर्व अतिचारो सहित बारह व्रतों का निरूपण किया गया। बारहवतों का धारक श्रावक भी बाद में महाત્યાગ કરવાથી જ વતની શુદ્ધિ થાય છે. હવે પહેલા જે કહ્યું હતું'सव्व ओ महं' अर्थात् डिसा माहिन पू ३५थी २ त्या ४२वाभा मावे છે તેને મહાવ્રત કહે છે જેથી હવે મહાવ્રતનું કથન કરવામાં આવે છે
પ્રાણાતિપાત આદિથી પૂર્ણ રૂપથી નિવૃત્ત થઈ જવું મહાવ્રત છે. भाबत पाय छे-(१) प्रातिपात (२) भृषावा (3) महत्तहान (४) અબ્રહ્મચર્ય અને (૫) પરિગ્રહથી સર્વથા વિરત થવું. પ્રાણાતિપાતને અર્થ પ્રાણની હિંસા મૃષાવાદને અર્થ અસત્ય ભાષણ, અદત્તાદાનને અર્થ ચેરી, અબ્રહ્મચર્યનો અર્થ મૈથુન અને પરિગ્રહનો અર્થ મૂછ છે. આ બધાંથી સર્વથા અર્થાત્ ત્રણ કરણ અને ત્રણ વેગથી વિરત થવું મહાવ્રત કહેવાય છે. પપ
તત્ત્વાર્થનિર્યુકિત–આની અગાઉ અતિચા સહિત બાર તેનું નિરૂપણ કરવામાં આવ્યું. બારવ્રતને ધારક શ્રાવક પણ પાછળથી મહાવ્રતી