________________
1
{
7
दीपिका-निर्युक्ति टीका अ.७ सू.५५ पञ्चमहाव्रतनिरूपणम्
३५
एतेषु सम्यक्त्वतशीलव्यतिक्रमस्थानेषु पञ्चषष्ट्यविचारस्थानेषु व्रतशीलैः श्रावके : प्रमादो न कर्तव्यः, अपितु अममादो न्याय्यः || ५३॥
मूलम् - एएसिं विप्पजहणाओ वयसुद्धी ॥ ५४ ॥ छाया - एतेषां विमहानादूतशुद्धिः ||५४ ||
मूलम् - पाणाइवायाइहिंतो सङ्घओ वेरमणं पंच महवया । ५५ । छाया - प्राणातिपातादिभ्यः सर्वतो विरमणं पञ्चमहाव्रतानि ॥५५॥ तत्वार्थदीपिका - तदेव मुक्तान्यगारिणो द्वादशत्रवानि साविचाराणि अतिचा रवर्जनाद् व्रतशुद्धिरित्युक्तम्, सम्मति - पूर्वं यदुक्तं- 'सन्बओ महं' सर्वतोमह
नहीं की गई है । इस प्रकार अनेक प्रकार की हानियां होने से सम्यक्त्व के तथा व्रत और शीलों के पैंसठ अतिचारों के विषय में श्रावकों को प्रमाद नहीं करना चाहिए, बल्कि अप्रमाद ही न्यायसंगत है ॥ ५३॥
'एएसि विष्वजहणाओ' इत्यादि ।
सूत्रार्थ - इन पूर्वोक्त अतिचारों का त्याग करने से व्रत की शुद्धि होती है ॥५४॥
'पाणावायाइहितो' इत्यादि ।
सूत्रार्थ - प्राणातिपात आदि से सर्वथा विरत होना पांच महाव्रत हैं ॥ ५५ ॥ तत्त्वार्थदीपिका - इस प्रकार गृहस्थ के बारह व्रतों का अतिचार कथन किया गया और यह भी बतला दिया गया कि अतिघोरों का
ગણતરી કરવામાં આવી નથી. આ રીતે અનેક પ્રકારની ક્ષતિએ હાવાથી સમ્યક્ત્વના તથા વ્રતેા અને શીલાના પાંસઠ અતિચારાના વિષયમાં શ્રાવકે પ્રમાદ કરવા જોઇએ નહીં, મલ્ટિ અપ્રમાદ જ ન્યાયસગત છે. ાપા 'एएसिं विपजहणाओं वयसुद्धी' इत्याहि
સૂત્રા-આ પૂર્વોક્ત અતિચારાના ત્યાગ કરવાથી વ્રતની શુદ્ધિ
થાય છે. !૫૪૫
'पाणाइवायाइति सव्वओ वेरमणं' इत्याहि
સૂત્રા-પ્રાણાતિપાદ આદિથી સથા જિત થવુ' પાંચ મહાબત છે. યાા તત્ત્વાર્થદીપિકામા રીતે ગ્રહસ્થના માર વ્રતાનું અતિચાર સહિત થન કરવામાં આવ્યુ. અને એ પણ ખતાવી દેવામાં આવ્યુ કે અતિચારાના
A