________________
७
सपना ___टीका-अथ पुनरपि प्रकारान्तरेण योनीरेव प्ररूपयितुमाह- काविहाणं भंते ! जोणी पण्णत्ता?' गौतमः पृच्छति-हे भदन्त ! कतिविधा-कियत्प्रकारा खलु योनिः-उत्पत्तिस्थानम् प्रज्ञप्ता-प्ररूपिता ? भगवान् आह-'गोयमा!' हे गौतम ! 'तिविहा जोणी पण्णत्ता' त्रिविधा योनिः प्रज्ञप्ता, 'तं जहा-सचित्ता, अचित्ता, मी सिया' तद्यथा-सचित्ता-अचित्ता, मिश्रिता च, तत्र जीवप्रदेशसम्बद्धा सचित्ता योनिः, सर्वथा जीवरहिता अचित्ता योनिः, जीवरहिता रहितस्वरूपा निश्रिता योनिरुच्यते, गौतमः पृच्छति 'नेरइयाणं भंते ! किं सचित्ता जोणी, अचित्ता जोणी मीसिया जोणी ?' हे भदन्त ! नैरयिकाणां किं सचित्ता योनि भवति ? किं वा अचित्ता योनिभवति ? किं वा मिश्रिता-सचित्ताऽचित्तयुक्ता योनि भवति ? भगवान् आह'गोयमा !' हे गौतम ! 'नो सचित्ता जोणी, अचित्ता जोणी, नो मीसिया जोणी' नैरविकाणां नो सचित्ता योनि भवति, अपि तु अचित्ता योनि भवति, नापि मिश्रिता योनि अणंतगुणा) अयोनिक अनन्तगुणा हैं (सचित्त जोणिया अणंतगुणा) सचित्तयोनिक अनन्तगुणा हैं।
टीकार्थ-प्रकारान्तर से पुनः योलियों की प्ररूपणा की जाती है-श्रीगौतमस्वामी-हे भगवान् ! योनि कितने प्रकार की कही गई है ? भगवान्-हे गौतम ! तीन प्रकार की योनि कहो है, वह इस प्रकार सचित्त, अचित्त और मिश्र । जीव प्रदेशों से सम्बद्धयोनि सचित्त, सर्वथा जीवरहित योनि अचित्त
और उभय स्वरूपवाली योनि मिश्र कहलाती है। __ श्रीगौतमस्वामी-हे भगवन् नारक जीवों की योनि सचित्त होती है या अचित्त, अथवा मिश्र-सचित्ताचित्त ? ।
भगवानू-गौतम ! नारकों की योनि सचित्त नहीं होती, किन्तु अचित्त होती है, मिश्र नहीं होती । नारकों के उपपातक्षेत्र सचित्त अर्थात् सजीव नहीं असभ्यात छ. (अजोणिया अणंतगुणा) अयोनि मनन्ता छ (सचित्तजोणिया अणंतगुणा) સચિત્તનિક અનન્તગણું છે
ટીકાઈ-પ્રકારાન્તરે ફરી એનિની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી - હે ભગવદ્ ! નિ કેટલા પ્રકારની કહેલી છે?
શ્રી ભગવાન –હે ગૌતમ! ત્રણ પ્રકારની નિ કહેલી છે તે આ પ્રકારે છે,-સચિત્ત, અચિન અને મિશ્ર. જીવપ્રદેશથી સ બદ્ધનિ સચિન, સર્વથા જીવ રહિત એનિ અચિત અને ઉભય સ્વરૂપવાળી નિ મિશ્ર કહેવાય છે
શ્રી ગૌતમ –હે ભગવન્ ! નારક જીની નિ સચિત હોય છે. અગર અચિત્ત અથવા મિશ્ર–સચિત્તાચિત્ત?
શ્રી ભગવાન હે ગૌતમ ! નારકેની નિ સચિત નથી હોતી, પણ અચિત્ત હોય છે, મિશ્ર પણ નથી હોતી, નારાકેના ઉપપત ક્ષેત્ર સચિત અર્થાત્ સજીવ નથી હોતાં