________________ नैषधमहाकाव्यम् / मषेति / अयं नलो वियोगजा दमयन्तीवियोगबन्यां निःश्वासतति निश्वासपर. म्परां कचित् कुत्रचिस्वन्तरे विषये मृषाविषादस्य मिय्यादुःखस्याभिनयात् छलेन, जुगोप संववार / तथा पाण्डुतां विशदतां शरीरपाण्डिमानं च विलेपनस्प चन्दनाद. घिका चन्द्रमागः कर्पूरांशो यस्मिन् विलेपने 'घनसारश्चन्द्रसंज्ञः सिताम्रो हिमवा. लुका' इत्यमरः। तस्य भावस्तसा तस्या विभावमात् कपूरभागाधिकतोस्प्रेक्षणा. इपललाप निहते स्म / 'अत्राङ्गगताभ्यां मृषाविषादचन्द्रभागपाण्डिमभ्यां तहिरहा भासपाण्डिग्नोनिगूहनान्मीलनालकारः। मीलनं वस्तुना यत्र वस्वन्तरनिगूहनम् / ' इति लपणात् // 5 // वे (नस) किसी वस्तुके विषयमें निरर्थक ( झूठे हो) विषादके प्रदर्शित करनेसे दमयन्ती-बिरहजन्य निश्वास-समूहको छिपाते थे, तथा चन्दनमें अधिक कपर छोड़ने काहानाकर अपनी पाण्डुताको छिपाते थे। (भयवा- वे व्यर्थ ही 'शिव' के भमिनयसे दमयन्ती-विरहबन्य..."", मर्यात वास्तविक तो दमयन्तीके विरहसे उन्हें अधिक श्वास माते थे, किन्तु श्वास मानेपर "शिव-शिव' कहकर लोगोंको यह प्रदर्शित करते थे कि 'मैं म्यर्थ ही किसी वस्तु के विषयमें शोक कर रहा हूँ, जो बीत गया, वह पुनः आनेवाला नहीं है....... ) // 51 // शशाक निहोतुमनेन तत्प्रियामयं बभाषे यदलीकवीक्षिताम् / समाज एवालपितासु वैणि कैमुमृर्छ यत्पश्चममूर्च्छनासु च / / 52 // शशाकेति / अयनकोऽलीकवीक्षितां मिथ्यादृष्टां प्रियां दमयन्ती समाजे समाया. मेव यत् बभाषे घमाण, वीणा शिल्पमेषां तैणिकैः वीणावादैः 'शिरुपमिति ठञ् / मालपितासु सूचरितासु व्यक्किं गतास्वित्यर्थः। 'रागष्याक आलाप' इति ला. गाव / पञ्चमस्य पश्चमात्यस्य स्वरस्य मूच्छनासु आरोहावरोहणेषु क्रमात् स्वराणां सप्तानामारोहादवरोहणम् / मूच्र्छनेत्युच्यत' इति लक्षणात् / पञ्चमग्रहणन्तस्य कोकिलालापकोमलस्वेन उहीपकत्वातिशयविवक्षयेत्यनुसन्धेयम् / मुमूर्छत्यपि यसदुभयम् अनेन प्रकारेण निहोतुमाच्छादयितुं शशाक / 'अ' इति पाठे विषादे इत्यर्थः / 'अये क्रोधे विषादे चेति विश्वः। एतेन हीस्यागोन्मादमूर्छावस्थाः सुचिताः॥५२॥ इस नन्ने ( भावनावश ) मिथ्यादृष्ट प्रिया (दमयन्ती ) से जो कहा तथा वीणा बमानेवालों के पञ्चम स्वरको मूछनाओंके अवसरपर समाज (बन-समा) में ही जो मुञ्छित हुए, उसे माग्य ही छिपा सका अर्थात नलके उक्त माषण तथा मूच्र्छाको संयोगबश लोग नहीं देख सके। ( अथवा-मिध्यादृष्ट प्रियासे बो नरुने 'अये" कहा, उसे ये नहीं छिपा सके 1 अर्थात छिपा ही छिया, तथा वीणावादकोंके पशम स्वरकी मूच्छंनाके 1. भयमशः म०म० पं, शिवदत्तमंटिप्पण्यापारेण वद्धितः /