Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrik
४७
अनुयोगचन्द्रिका टीका सूत्र १८३ स्थापनाप्रमाणनिरूपणम् इत्यादि । आसामर्थः सुस्पष्टः । ननु नक्षत्रक्रमस्तु अश्विनीभरणीत्यादिक्रमेण दृश्यते, तत् कथमत्र कृत्तिकादिक्रमेण पठितम् ? इति चेदाह-यदाभिजिन्नक्षत्रेण सहाष्टाविंशति नक्षत्राणि पठ्यन्ते तदा कृत्तिकारोहिणीत्यादिक्रम एव दृश्यते, अतस्तं जान लेना चाहिये । समस्त नक्षत्रों के नाम संग्रहणी की इन तीन गाथाओं द्वारा इस प्रकार से कहे गये हैं-(कित्तीयरोहिणि मिगसिरं अहा य पुणवस्तु य पुस्से य) १ कृत्तिका, २ रोहिणी, ३ मृगशिरा, ४ा, ५ पुनर्वसु ६ पुष्य (तत्तो य असिलेसा महा उ दो फग्गुणीओ य)७ अप्लेषा ८ मघा ९ पूर्वा फाल्गुनी १० उत्तरा फाल्गुनी (हत्थो चित्ता साती विसाहा तह य होइ अणुराहा ) ११ हस्त १२ चित्रा १३ स्वाति १४ विशाखा१५ अनुराधा (जेट्ठा भूला पुव्वासाढा तह उत्तरा चेन) १६ ज्येष्ठा १७ मूला, १८ पूर्वाषाढा, १९ उतराषाढा, (अभिई सवण धणिट्ठा, सत्तभिः सया दो य होति भवया) २० अभिजित् २१ श्रवण २२ धनिष्ठा २३ शतभिषग् २४ उत्तराभाद्रपदा २५ पूर्वाभाद्रपदा, (रेवहअस्सिणि भरणी एसा नक्खत्तपरिवाड़ी) २६ रेवती २७ अश्विनी २८ भरणी यह नक्षत्रों की परिपाटी है।
शंका-अश्विनी, भरणी इत्यादिक्रम से नक्षत्रों का क्रम देखा जाता है-फिर संग्रहणीकारने कृत्तिकादि के क्रम से ऐमा क्रम क्यों रखा है ?
उत्तर-जिस समय अभिजित् नक्षत्र के साथ २८ नक्षत्र पढे जाते सघशानी मात्र था। मा प्रमाणे वाम माव्यां छ. (१ कित्तिय रोहिणी मिगसिर अद्दा य पुणव्वसु य पुस्से य) १ ति। २ २४ी , ३ भृगशिरा, ४ भाद्री, ५ पुनर्वसु १ पुष्य (तत्तो य असिलेसा महा उदो फग्गुणीओ य) ७ अश्लेषा, ८ मघा, ८ पूर्वाशगुनी, १. उत्तराशगुनी, (हत्थो चित्ता साती विसाहा तह य होइ अणुराहा) ११ ४२d, १२ चित्रा, १३ स्वाति, १४ विशामा, १५ अनुराधा (जेट्ठा मूला पुवासाढा तह उत्तरा चेव) १६ ज्येष्ठा, १७ भूसा, १८ पूर्वाषाढा, १८ उत्तराषाढा, (अभिई सवणधणिट्ठा, सत्तभिसया, दो य होति भवया) २० सामान, २१ श्रवण, २२ धनिष्ठा, २३ शतभिषयू, २४ उत्तराभाद्रपा, २५ लाद्रपा (रेवइ अस्सिणि, भरणी एसा नक्खत्तपरिवाडी) २६ २वती, २७ मश्विनी, २८ १२९ मा नक्षत्रानी परिपाटी छ.
શંકા-અશ્વિની, ભરણ વગેરે કમથી નક્ષત્રની પરિગણના થાય છે. તે પછી સંગ્રહણકારે કૃતિકાદિ કમથી નક્ષત્રની પરિગણના કેમ સ્વીકારી છે?
ઉત્તર-જે વખતે અભિજિત નક્ષત્રની સાથે ૨૮ નક્ષત્રની ગણના કર
For Private And Personal Use Only