Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगपतीसूत्रे भवति त्रयः धूमप्रभायां भवन्ति३, अथवा एकः शर्क राप्रभायां भवति त्रयस्तमायां भवन्ति ४, अथवा एकः शर्करामभायां भवति, त्रयोऽधःसप्तम्यां भवन्ति ५, इति भावः
एवं एक्केकाए समं चारियव्वं जाव अहवा तिन्नि तमाए एगे अहेसत्तमाए होज्मा' एवं पूर्वोक्तरीत्या एकैकया शर्करामभापभृतिकया पृथिव्या समं चारयितव्यम् यावत् अथवा द्वौ शर्करामभायां द्वौ वालुकामभायाम्१, द्वौ शर्कराममायां द्रौ पङ्कपभायाम् २, द्वौ शर्करामभायां द्वौ धूमप्रभायाम् ३, द्वौ शर्करामभायां द्वौ तमायाम् ४, द्वौ शर्करापभायां द्वौ अधः सप्तम्यां भवतः ५, हैं २, अथवा-एक शर्कराप्रभा में उत्पन्न हो जाता है और तीन धूमप्रभा में उत्पन्न हो जाते हैं ३, अथवा-एक शर्कराप्रभा में उत्पन्न हो जाता है और तीन तमः प्रभा में उत्पन्न हो जाते हैं ४, अथवा एक शर्कराप्रभा में उत्पन्न हो जाता है और तीन अधः सप्तमी में उत्पन्न हो जाते हैं ५, (एवं एकेकाए समं चारियव्वं जाव अहवा तिन्नि तमाए एगे अहे सत्तमाए होज्जा) इसी पूर्वोक्त रीति के अनुसार एक एक शर्करा आदि पृथिवी के साथ यावत् अथवा तीन तमःप्रभा पृथिवी में उत्पन्न हो जाते हैं और एक अधः सप्तमी में उत्पन्न हो जाता है" यहां तक कथन करलेना चाहिये-तथा-अथवा दो शर्करामभा पृथिवीमें उत्पन्न हो जाते हैं और दो वालुकाप्रभा में उत्पन्न हो जाते हैं १, अथवा दो नारक शर्कराप्रभा में और दो नारक पङ्कप्रभा में उत्पन्न हो जाते हैं २, अथवा दो नारक शर्कराप्रभा में और दो नारक धूमप्रभा में उत्पन्न हो जाते એક નારક શર્કરા પ્રભામાં અને ત્રણ ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક શર્કરામભામાં અને ત્રણ ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક શકે. राप्रमामा भने ३९नीय सातभी न२४मा उत्पन्न थाय छे. “एवं एकेकाए समं चारियव्व जाव अहवा तिन्नि तमाए एगे अहे सत्तमाए होज्जा " से पूalsत રીતે શર્કરા પ્રભા આદિ પ્રત્યેક પૃથ્વીની સાથે ત્ય રપછીની પૃથ્વીના વેગથી १-3, २-२, ३-१ न २ विक्ष्य भने छ ते अथवा तमामामा અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે, ” અહીં સુધીના વિક કહેવા જોઈએ. હવે તે વિકલ્પ બતાવવામાં આવે છે– (૧) અથવા બે નારક શર્કરા પ્રજામાં અને બે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૨) અથવા બે નારકે. શર્કરા પ્રભામાં અને બે પંકપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે શર્કરાપ્રભામાં અને બે ઘૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા બે શર્કરામલામાં
श्री. भगवती सूत्र : ८