Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
वालुकाप्रमायाम् , एकः पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकोऽधःसप्तम्यां भवति३२, 'अहवा एगे वालुयप्पभाए, एगे पङ्कप्पभाए, एगे तमाए, एगे अहेसत्त माए होज्जा' अथवा एको वालुकामभायाम् , एकः पङ्कप्रभायाम् , एकस्तमायाम् , एकोऽधःसप्तम्यां भवति ३३, 'अहवा एगे वालुयप्पभाए एगे धूमप्पभाए, एगे तमाए एगे अहेसत्तमाए होज्जा' अथवा एको वालुकाप्रमायाम् , एको धूमपभायाम् , एकस्तमायाम् , एकोऽधः सप्तम्यां भवति, ३४, 'अहवा एगे पंकपभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा' अथवा एकः पङ्कप्रभायाम् , एको धूमप्रमायाम् , एकस्तमायाम् , एकोऽधः सप्तम्यां भवति ३५ । इति पञ्चत्रिंशद्भङ्गाः ३५। एवम्-७-६३-१०५-३५ । सप्त, त्रिषष्टिः, एक वालुकाप्रभा में, एक पंकप्रभा में, एक धूमप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है ३२, ( अहवा एगे वालयप्पभाए, एगे पंकप्पभाए एगे तमाए, एगे अहे सत्तमाए) अथवा एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक तमःप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है ३३, (अहवा एगे वालुयप्पभाए एगे धूमप्पभाए एगे तमाए, एगे अहे सत्तमाए ) अथवा एक नारक वालुकाप्रभामे एक नारक धूमप्रभामें एक नारक तमःप्रभामें
और एक नारक अधःसप्तमी पृथिवीमें उत्पन्न होता है ३४, (अहवा एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा)अथवा एक नारक पङ्कप्रभामे, एक नारक धूमप्रमामें, एक नारक तमःप्रभामें और एक नारक अधःसप्तमी पृथिवी में उत्पन्न हो जाता है ३५, इस प्रकार કાપભામાં, એક પંકપ્રભામાં, એક ધૂમપ્રભામાં અને એક નીચે સાતમી નરકમાં डाय छे. " अहवा एगे बालुयप्पभाए, एगे पंकप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा" (33) अथवा से वासुप्रनामां, से प्रभामां, ये तभास मा भने में नये सातभी न२४मा पनि थाय छे. “ अहवा एगे बालयप्पभाए, एगे धूमपभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा" (४) અથવા એક વાલુકાપ્રભામાં, એક ધૂમપભામાં, એક તમઃપ્રભામાં અને એક नाये सातभी न२४मा अत्पन्न थाय छे. “ अहवा एगे पंकप्पभाए, एगे धूमपभाए एगे तमाए, एगे अहे सत्तमाए होज्जा " (34) अथवा से ५४मामी, से ધ્રુમપ્રભામાં, એક તમ પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે આ પ્રમાણે ચતુષ્ક સંગી ૩૫ ભાંગા (વિકો) થાય છે.
અસંગી ૭, દ્વિક સંગી ૬૩, ત્રિક સંયેગી ૧૦૫ અને ચતુષ્ક
શ્રી ભગવતી સૂત્ર: ૮