Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी०० ९ उ०३२ सू०६ भवान्तरप्रवेशनकनिरूपणम् १६७ द्विचत्वारिंशत्तमं भङ्गमाह-' अहवा दो सकरप्पभाए, एगे वालुयप्पभाए, जाव एगे अहेसत्तमाए होज्जा' अथवा द्वौ शर्कराप्रभायां भवतः, एको वालुकामभायां भवति, यावत्-एकः पङ्कममायाम् , एको धूमप्रभायाम् , एकस्तमःप्रभायाम् , एकोऽधः सप्तम्यां भवति ।
तत्र त्रिकसंयोग-चतुष्कसंयोग-पश्चकसंजोग-पटकसंयोगेषु जायमानान् भङ्गान् प्रदर्शयति, तत्र सप्तानां त्रिकसंयोगे पञ्चदशभिर्विकल्पैः पञ्चविंशत्यधिक पञ्चशत (५२५) भङ्गाः भवन्ति । अत्र पञ्चदशविकल्पाः यथा-एकः एकः पञ्च १, एकः द्वौ चत्वारः २, द्वौ एकः चत्वारः ३, एकः त्रयः त्रयः ४, द्वौ द्वौ त्रयः ५, अयः एकः त्रयः ६, एकः चत्वारः द्वौ ७, द्वौ त्रयः द्वौ ८, त्रयः द्वौ द्वौ ९, चत्वारः एकः द्वौ १०, एकः पञ्च एकः ११, द्वौ चत्वारः एकः १२, त्रयः त्रयः एकः १३, चतुष्क संयोग में पंचकसंयोग में और षटूकसंयोग में हुआ है सात नारकों के षट्कसंयोग में जो अन्तिम ४२ वां भंग है वह ( अहवा दो सकरप्पभाए, एगे वालुयप्पभाए, जाव एगे अहे सत्तमाए होज्जा) अथवा दो नारक शर्करापभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में एक नारक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है " यह है। ___ अब त्रिक संयोग में, चतुष्क संयोग में, पंचक संयोग में और षट्कसंयोग में जायमान भङ्गों को दिखाया जाता है। वहां सात नारकों के त्रिकसंयोग में १५ विकल्पों द्वारा ५२५ भंग होते हैं। ये किस प्रकार से होते हैं ? सो वही प्रकार अब कहा जाता है-१-१-५, १-२-४, २-१-४, १-३-३, २-२-३, ३-१-३, १-४-२, २-३-२, ३-२-२, ( ४२ मा ) At Pा प्रमाणे मन छ-" अहवा दो सक्करप्पभाए, एगे वालुयप्पभाए, जाव एगे अहे सत्तमाए होज्जा" अथवा मे ना२४ शरामलामा, એક નારક વાલુકાપ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ પ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
હવે ત્રિકસંગમાં, ચતુષ્કસંગમાં, પંચકસંગમાં અને ષટકર્સગમાં જે ભેગે બને છે તેમને પ્રકટ કરવામાં આવે છે–સાત નારકોના વિકાસગમાં ૧૫ વિક દ્વારા પર૫ કુલ ભંગ થાય છે. ते वियो । प्रमाणे भने छे-(१) १-१-५ ना, (२) १-२-४ ना, (3) २-१-४ नो, (४) १-3-3 नो, (५) २-२-31, (6) 3-१-3 ना, (७) १-४-२ ना, (८) २-3-२ ना, (८) 3-२-२ ना, (१०) ४-१-२ नो,
श्री. भगवती सूत्र : ८