Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६२
भगवतीम
काइयं' एवं - पूर्वोक्तरीत्या पृथिवीकायिकः स्वसम्बद्धं तेजस्कायिकम्, वायुकाविक्रम्, एवं वनस्पतिकायिकमपि तत्तद्रूपतया अनिति, प्राणिति, उच्चसिति, निःश्वसिति चेतिभावः । गौतमः पृच्छति' आउकाइरणं भंते ! पुढविकाइयं आम वा, पाणमइ वा 2' हे भदन्त ! अपकायिकः- पृथिवीकायिकं किम् श्रानिति वा, प्राणिति वा, उच्चसिति वा, निःश्वसिति वा ? अकायिकः स्वसम्बद्धं पृथिबोकायिकं किम् आनमाणरूपेण श्वासोच्छ्वासरूपेण गृह्णाति, परिमुश्चति च ? इति प्रश्नः, भगवानाह - ' एवं वेत्र' एवमेत्र - पूर्वोक्तरीत्या अकायिकोऽपि स्वसम्बद्धं पृथिवीकाविकम् आनपाणरूपेण श्वासोच्छ्वासरूपेण गृह्णाति परिमुश्चति चेतिभावः । गौतमः पृच्छति' आउक्काइए णं भंते ! आउकाइयं चेत्र आणमह वा ? ' हे स्वसंवद्ध अपकायिक को श्वासोच्छ्वास के रूप में ग्रहण करता है और छोड़ता है ' एवं ते उक्कायं वाक्कायं एवं वगरसइकाइयं' इसी तरह से यह भी समझना चाहिये कि पृथिवीकायिक जीव स्वसंबद्ध तेजस्कायिक को वायुकायिक को एवं वनस्पतिकाधिकको तराद्रूप से श्वासोच्छ्वास क्रिया में ग्रहण करता है और छोड़ता है । अव गौतम प्रभु से ऐसा पूछते है-' आउक्काइए णं भंते ! पुढविक्काहयं आणमह वा पाणमह वा ' हे भदन्त ! अकायिक जीव क्या स्वसंबद्ध पृथिवीकायिक को श्वासोच्छ्वास रूप से ग्रहण करता है और छोड़ता है ? उत्तर में प्रभु कहते हैं' एवं चेव' हाँ गौतम । ऐसा ही हैअर्थात् कायिक जीव स्वसंवद्ध पृथिवीकाधिक को श्वासोच्छ्वासरूप से ग्रहण करता है और छोड़ता है । 'आउक्काइएणं भंते! आउक्काલગોલગ રહેલા) અાવિકને શ્વાસેચ્છામ રૂપે લે છે અને છેડે છે.
एवं ते काय, एवं वाउक्काइय एवं वणस्स इकाइयं" ४ प्रमाणे पृथ्वी डायिक જીવ સ્વસ ́બ ક્રૂ તૈજસકાયિકને, વાયુકાયિકને અને વનસ્પતિકાયિકને પણ તે તે રૂપે વાસેાવાસમાં ગ્રણ કરે છે અને છેડે છે.
गौतम स्वाभीना प्रश्न - " आउकाइयं, भंते ! पुढविक्काश्यं आणमइ वा पाणमइ वा ? " हे भगवन् ! पाय व शुं स्वद्ध पृथ्वीनिवासेो ત્રાસ રૂપે ગ્રહણ કરે છે અને છેડે છે?
महावीर अलुन उत्तर- " एवं चैव " સ્વસ’બુદ્ધ પૃથ્વિકાયિકને શ્વાસેાચ્છવાસ રૂપે ગ્રહણ રૂપે બહાર કાઢે છે.
गौतम स्वाभीना प्रश्न - " आउकाएणं भंते ! आउकाइयं चेव आणमह ” હે ભગવન્ અાયિકજીવ શુ' સ્વસ`બદ્ધ ( પોતાની લગોલગ સ્હેલા )
वा०
શ્રી ભગવતી સૂત્ર : ૮
डा, गौतम ! माय लव કરે છે. અને નિઃશ્વાસ