Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे मुश्चति चेति प्रश्नः, तेजस्कायिकः स्त्रसम्बद्धं पृथिवीकायिकम् आनिति च, प्राणिति च, उङ्घसिति, निःश्वसिति च. आनप्राणरूपेण श्वासोच्छासरूपेण गृह्णाति, परिमुञ्चति चेति भावः । गौतमः पृच्छति-' एवं जाव वगरसइकाइए णं भंते ! वणस्सइकाइयं चेव आणमइ वा' हे भदन्त ! एवं पूर्वोक्तरीत्या यावत्-तेनस्कायिकः स्वसम्बद्रम् अफायिकम् , तेजस्कायिकम् , वायुकायिकम् , वनस्पतिकायिकम् आनिति वा, प्राणिति चा, उच्चसिति वा, निःश्वसिति वा ? तथैव वायु. कायिकः स्वसम्बद्धं पृथिवीकायिकम् , अकायिकम् . तेजस्कायिकम् , वायुका. यिकम् , बनस्पतिकायिकम् किम् आनिति वा, माणिति बा, उच्छवसिति वा, निश्वसिति वा, एवमेव किं वनस्पतिकायिकः खलु स्वसम्बद्ध पृथिवीकायिकम् अकायिकम् , तेजस्कायिकं, बायुकायिकं, बनस्पतिकायिकं चैव किम् आनिति वा, प्राणिति बा, उच्चसिति चा, निःश्वसिति वा ? भगबानाह-' तहेव' हे गौतम ! ऐसा ही होता है अर्थात् तेजस्कायिक स्वसंवद्ध पृथिवीकायिक को श्वासोच्छ्याप्तरूप में ग्रहण करता है और छोड़ता है। ‘एवं जाब वस्तइकाइएणं भंते ! व गस्तइकाइयं चेत्र आणमइ बा' हे भदन्त ! इसी तरह से यावा तेजस्कायिक क्या स्वसंबद्ध अकायिक को तैज. स्कायिकको वायुकायिक को एवं वनस्पतिकायिक को श्वासोच्छ्वास रूप से ग्रहण करता है और छोड़ता है वायुकायिक स्वसंबद्ध पृधिवी. कायिकको, अप्कायिक को, तेजस्कायिक कों, वायुकायिक को एवं वनस्पतिकायिकको क्या श्वासोच्छ्वास रूप से ग्रहण करता है और छोड़ता है ? इसी तरह से क्या वनस्पतिकायिक स्वसंवद्ध पृथिवीकायिक को, अकायिक को, तेजस्कायिक को, वायुकायिक को और वनस्पतिकायिक को श्वासोच्छ्वास रूप से ग्रहण करता है एवं छोड़ता है ? इन प्रश्नों के વિક જીવ અસંબદ્ધ પૃથ્વીકાધિકને શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરે છે અને महा२ छ. “ एवं जाव वणस्सइकाइएणं भंते ! वणस्सइकाइयं चेत्र आण. મરૂવા?” હે ભગવન્! એજ પ્રમાણે શું તેજસ્કાયિક જીવ સ્વસંબદ્ધ અપૂકા થિકને, તેજસ્કાયિકને, વાયુકાવિકને અને વનસ્પતિકાયિકને શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરે છે અને બહાર કાઢે છે? એ જ પ્રમાણે શું વાયુકાયિક જીવ વસંબદ્ધ પૃથ્વીકાયિકને, અપકથિકને, તેજસ્કાયિકને, વાયુકોવિકને અને વનસ્પતિકાવિકને શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરે છે અને છેડે છે? એજ પ્રમાણે શું વનસ્પતિ કાયિક જીવ વસંબદ્ધ પૃવકાવિકને, અપ્રકાયિકને, તેજસસ્કાયિકને, વાયુકાયિકને અને વનસ્પતિકાયિકને શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરે છે અને બહાર કાઢે છે?
श्री. भगवती सूत्र : ८