Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९उ०३१सू०२पृथिवीकायिकादीनामानप्राणादिनिरूपणम् ६६३ भदन्त ! अकायिकः खलु स्वसम्बद्धम् अप्कायिकमेव किम् आनिति वा, प्राणिति बा, उच्छवसिति वा, निःश्वसिति वा ? आनप्राणरूपेण श्वासोच्छ्वासरूपेण किम् ग्रहाति, परिमुञ्चति चेति प्रश्नः, भगवानाह-' एवं चेव' एवमेव-पूर्वोक्तत्रदेव अकायिकः ससम्बद्धम् अकायिकम् आनिति च प्राणिति च, उच्चसिति च, निःश्वसिति च ! ' एवं तेउवाउवणस्सझाइयं ' एवं पूर्वोक्तरीत्यैव अप्कायिकः स्वसम्बद्धं तेजस्कायिकम्, वायुकायिकम् , वनस्पतिकायिकं च आनिति च, पाणिति च, उच्चसिति च, निश्वसिति चेति भावः । गौतमः पृच्छति-' तेउकाइएणं मंते ! पुढविक्काइयं आणमइ वा, ' हे भदन्त ! ते नस्कायिकः खलु स्वसम्बद्धम् पृथिवीकायिकम् आनिति वा, पाणिति बा, उच्चसिति वा निःश्वसिति वा ? आनमाण रूपेण श्वासोवासरूपेण तेजस्कायिकः किम् स्वसम्बद्धं पृथिवीकायिकं गृह्णाति इयं चेव आणमइ, वा० ' हे भदन्त ! अप्कायिक जीव स्वसंबद्ध अप्कापिक को ही क्या श्वासोच्छवास रूप से ग्रहण करता है और छोड़ता है ? ' एवं चेव' इस प्रश्न के उत्तर में प्रभु कहते हैं-हे गौतम ! ऐसा ही है-भप्कायिक जीव स्वसंबद्ध अप्कायिक को श्वासोच्छ्वास के रूप से ग्रहण करता है और छोड़ता है। 'एवं तेउवाउवणस्सइकाइयं' इसी तरह से स्वसबद तेजस्कायिक को घायुकायिक को और वनस्पतिकायिकको भी अपकायिक जीव श्वासोच्छ्वास के रूप में ग्रहण करता है और छोड़ता है ऐसा जानना चाहिये। अब गौतम प्रभु से ऐसा पूछते हैं-' ते उक्काइएणं भंते ! पुढविक्काइयं आणमइ वा' हे भदन्त ! तेजस्कायिक क्या स्वसंपद् पृथिवीकायिक को श्वासोच्छ्वास रूप से ग्रहण करता है और छोड़ता है ? इसके उत्तर में प्रभु कहते हैं-हां, અપ્રકાયિકજીવને જ શ્વાસરૂપે ગ્રહણ કરે છે, અને નિઃશ્વાસરૂપે બહાર છોડે છે? महावीर प्रभुना उत्तर-एवं चेव" । गौतम ! अयि ७१ सपू. ચિકને પણ શ્વાસમાં લે છે. અને નિધાસ રૂપે બહાર કહાડે છે.
"एवं तेउवाउवणस्सइकाइयं" मे प्रमाणे मयि ७१ स्वसद्ध તેજરકાયિકને, તથા વાયુકાવિકને તથા વનસ્પતિકાયિકને શ્વાસ રૂપે ગ્રહણ કરે છે અને ઉચ્છવાસ રૂપે છેડે છે, એમ સમજવું.
गौतम स्वाभाना प्रश्न-तेउक्काइए ण भंते ! पुढविताइयआणमइ वा०?" હે ભદન્ત તેજસ્કાયિક જીવ શું સ્વસંબદ્ધ પૃથ્વીકાયિકને શ્વાસમાં લે છે, અને વિશ્વાસ રૂપે છોડે છે? ઉત્તર-હા, ગૌતમ એવું જ બને છે–તેજસ્કા
श्रीभगवती. सूत्र: ८