Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 681
________________ ६७० भगवतीसूत्रे 'जाव वणस्सइकाइएणं भंते ! वगस्सइकाइयं चेव आणमाणे वा ? पुच्छा' हे भदन्त ! यावत् वनातिकायिकः खलु पृथिवीकायिकम् , अप्कायिकम् , तेजस्कायिकम् , वायुकायिकम् , वनस्पतिकायिकम् , चैव आनन् वा, प्राणन् वा, उच्छमन् वा, निःश्व पन् वा, कतिक्रियः स्यात् ? वनस्पतिकायिकः पृथिवीकायिकादीनाम् आनपाणने श्वासोच्छासौ वा गृह्णन् परिमुश्चन् वा कतिक्रियो भवेदिति पृच्छा, भगवानाह- गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए ' हे गौतम ! वनस्पतिकायिकः पृथिवीकायिकादि-वनस्पतिकायिकान्तम् आनन् वा, प्राणन् वा, उच्चपन् वा, निश्वसन वा कदाचित् त्रिक्रियः स्यात् , कदाचिन् चतुफियः स्यात् , कदाचित् पञ्चक्रियः स्यादिति भावः ।।०२।। मूलम्-बाउकाइएणं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे कतिकिरिए ? गोयमा । सिय तिकिरिए, सिय चउ. कदाचित् पांच क्रियाओं वाले होते हैं । ' जाव वगस्लइकाइएणं भंते ! घगस्त इकाइयं चेव आणमाणे ? पुच्छ।' गौतम पूछते हैं-हे भदन्त ! यावत् वनस्पतिकायिक जीव पृथिवी कायिक को, अपकायिक को, तेज स्कायिक को वायुमायिक को, एवं वनस्पतिकायिक को श्वासोच्छवास रूप से जब ग्रहण करता है और छोड़ता है, तब वह कितनी क्रियाओं घाला होता है ? इसके उत्तर में प्रभु कहते हैं-हे गौतम ! वनस्पतिकायिक जीव जय पृथिवीकायिक आदि जीयों को श्वासोच्छ्वासरूप से ग्रहण करके छोड़ता है-तब वह 'सिय तिकिरिए, सिय चउकिरिए, सिय पंवकिरिय' तीन क्रियाओं वाला भी हो सकताहै, चार क्रियाओं. वाला भी हो सकता है, एवं पांच क्रियाओंवाला भी हो सकताहै। सू०२॥ गौतम स्वामीना प्रश्न-" जाव वणस्सइकाइएण भते ! वणस्सइ काइयचेव आणमाणे० पुच्छा १" भगवन् ! पृथ्वी थिने, मायिने, ते४२४ायिने વાયુરાવિકને, અને વનસ્પતિકાવિકને શ્વાસેવાસ રૂપે ગ્રહણ કરતે અને છેડતે વનસ્પતિકાયિક જીવ કેટલી ક્રિયાઓ વાળ હોય છે. ? મહાવીર પ્રભુને ઉત્તર–છે ગૌતમ! વનસ્પતિકાયિક જીવ જ્યારે પૃથ્વી કાયિક આદિ અને શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરે છે અને બહાર કાઢે છે. त्यात "सिर तिकिरिए, सिथ च उकिरिए, सिय पंचकिरिए " या२४ २५ કિયાએ વાળ પણ હોય છે ક્યારેક ચાર કિયાવાળો હોય છે. અને ક્યારેક પાંચ કિયાએ વાળ પણ હોઈ શકે છે. સૂ. ૨૫ श्रीभगवती. सूत्र: ८

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685